पृष्ठम्:सामवेदसंहिता भागः १.pdf/५८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५८३ सामवेदसंहिता । [३प्र•२६,५ अष पनी। परुच्छेप ऋषिः । १ २ १ २ शचीभिःशचेदेवसू दिवानक्तन्दिशस्यनम् । र २१ इन्द्रतमचे वा२३याम्। सहस्रमन्योतुविनृम्णसत्या२३- १ १ र २ र ताइ । भवासा३मा। त्सूनवृधे। इडाभा३४३ ।। ओ२३४५ । उ ॥ ३ ॥ ५४ 29 नशार्थ सङख्याक-यह मन्यः सहस्र कोप-युक्त ! क्रतुः सहस्र-सङख्याकैः क्रतुभिः पूज्ये ष्ट्र ! । हे “तुविनृम्ण वडु धन(२) ! "सत्पते” सप्त पालयितरिन्द्र ! “समस" सङ्ग्रमेषु() ‘नः” अस्माकं “वधे" वर्धनाय ‘‘भव” ॥ “मदस्मन्ये", "सचमुष्क’-इति च पाठौ ॥ ४ ॥ ५४

  • पुत्र प-इति वि० पाठः ।

= - - - भवति परोक्ष कानि नयामि • • • यध्यप्ति उक्तमपुरुषयोमा आहमिति चैतेन सर्व माम्" इत्यादि में• ३०१.१- -३ ।। (२-->fधगम य' बङ्गल् इति वि०. मुग्मनोः । तुवति ग5नामखु तीियं अदम (नि०३ ,१ . (३)~भभन्न श्व-ति सामगाम सु इविंशतिमसम् परम् । नि•३,०)।