पृष्ठम्:सामवेदसंहिता भागः १.pdf/५९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०३,६,५] इन्दआर्थिकः । १ २ ३ १ २ र २ २ २ २ ! २ २ २ २ २ २ २ । ४ र १ र मावाग्नानिरुपदसत्कदाचनास्मद्रातिःकदाचन ॥५॥ ५५ I शचीभिर्नः! शचीवसू । दिवानक्तन्दिशस्यताम्। मावा २म्। रातिपदसन्कदाचना। २ ।। आसा २ १ र २ १ रातिःकदो२३४वा। चाणूनोईचाइ ॥ ४ ॥ ५५ हे “शचोपसू" ( शचीति कर्मनाम() अस्मदनुष्ठत ज्योति टोमादि-कर्म-धनौ !(२) युवां “शचीभिः” अस्मदीयैः कर्मभि र्यागादिभिर्निमित्तभूतैः ‘दिवानक्तम्' अहनि रात्रौ च “दिश- स्यतं विसृजतं अभिमतं दत्तमित्यर्थः') । अस्मद्दत्स हविः सर्वदा भक्षयन्तं । “वां” युवयोः ‘रतिःदानं “कद चम" सर्वदा वT यागकालेऽपि प्रयागकालेऽपि “मोपद" मोपणं भूत्। (दस उपचये । लुङि पुषादियुतादीति चे र) न केवलं यु अद्यम्, अपितु “अम्मद् " अम्माकमपि "राति' दनं हविराटि --- -- --



५५ ऋग्वे २२५ दस्य २। I अश्विनोः साम । ९)-‘शी' इति कर्मनाम सु द्वात्रिंशतितमं परम (नि•२,4)। (२}-बलिनौ ' इति गि• । तस्यैन --दशनि' इति दानकर्मसु द्वितीयं प्रदर्भ / मि”,२ । .५ रि ख फमिनि ।।