पृष्ठम्:सामवेदसंहिता भागः १.pdf/५८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५ ॥ मामवेदसंहिता | {३ प्र ०२, ४, १९ अथ दश भ। बनग्वुिन्या ऋषयः । २ ३ । २ ३ १ २ - ३ १ २ ३ १ २ इन्द्रानदोयणर्दिहमितमेधाभिरूतिभिः। ५ ५ ४ र ५ र ५ र ५ ५ ५५र र। २ १ र इन्द्रन दोयणदि। हाइ । मितमे। धा । भिरू २ १ तिभिः। अशन्ता२३मा। शन्तमाभिरभिष्टिभिः। अस्खा २३५ । खऔ२चो३। पिभिरोर३४५इ । उ॥ ३१ ॥ द्वान् "न्यक्रमत्" एकेन दिवसे नतिक्रमति (एतच्च युवयोः कमें ति स्ततिः) "हित्वा शिरे', ‘क्षित्वा शिर.' इति पाठौ । ‘रार पत्", "वाबद-इति च ॥ ८ ॥ ४e हे "इन्द्र ।” ‘नेदीयः " ‘अन्तिकतममस्माकं यज्ञस्थानं "ए - दिहि" आगचव। काभिः साकमिति ? उच्यते । “मित- सधभिः परिमितप्रज्ञाभि:(१) “'ऊतिभिः’ रक्षाभिः। यदा । निर्मित- यज्ञाभिर्मरुद्भिः सह। हे "शान्तम" सुखतम!‘शन्तमाभिर्भ

  1. 'मेधातिथेराथम–इति वि० ।।

h,[ वा , अशोले वा इमे वे । । १ भने प्रक्षिप्तो सेमी थज्ञ थारु यतिषु नः मितमेघा, ताभिः यशशतैः पहनं किंसितैःयज्ञम् पालनानि ष अस्त्री अभ्या धतुमित्यर्थः-प्ति (वि०