पृष्ठम्:सामवेदसंहिता भागः १.pdf/५८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५ ५ ३,५,८] सैदप्रार्चिक । ५७७ ५ बर ५ १ र । १ र १ ग ग। I इन्द्राग्नी अपाद्यािईमे । पूर्वागा २ । पदताइभा १या २:ः। हित्वाशिरो:जिह्वयारा । रापच्चरा रत् । त्रिशत्पदा। निया२३। क्राश्माऽ३५औौशेवा। जर ५ र र ३४प ॥ ३० ॥ ४ , है "इन्द्रान (', 'श्रपात् " पादरहिता “इयम् " उषाः(९) ‘पद्दतिभ्यः " पाद-युक्तभ्यः ’ "सुपाङ्गाः प्रजाभ्यः ‘पूव " प्रथम भाविनी मती ‘अगद् ' श्रागच्छति । तथा प्राणिनां “शिरी' हित्व"(} त्यक्ता स्वय मशिरस्कापिजिया’ प्राणिस्थया तदी येन वागिन्द्रियेण() "गरपत्" श्रुणं शब्दं कुर्वती(') ‘चरत्' एवं चरन्तो(३) उपाः त्रिंशत्पदानि" ग्रवयव-भूतान् त्रिंशन्मू - ५ | व च:भाम । । इन्द्रो वः म च अतम चरभो धाताग्र । इन्द्राग्न), तथा ‘थाणुर्वंशो बरिक्ष यान ने » द १.५ " इति “अचैतनन्द्रभक्तो न ' ' + थाप्य काम ४ ७ ४ थथाय भवनधिका । दमः अग्निः भोभो वत याः ( में » ३०१, १०) इत्यादि च । (२“उषः कङ ।fत मत्यागवं परः कस्तः । १० २५ २,१८)” इति । (५)-शिरः आदित्यं विन, दिनदपि १ व भूदतेत्यर्थः' इति वि•। {? --'f जई वाम निः १, ११) तया. जिथ वाचेत्यर्थःइति वि० ।। (५- घट्ने उधमः उदयवेलायां पविणः शव कुटुंगिन तदुपयुपचयं ते' इत व १ ।। १ ‘भरत, इदमपि मन् िप्रत ४ एयभ, वरन अश्लिोट्रय प्रति । य’ इति नि. . tl ३की.