पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६ सामवेदसंहित । [३ प्र० २,४,८ अथ नवमी भारद्वाज* दृषिः । १ २ ३ २ ३ १र २९ २ १ २ इन्द्राग्नी अपादियंपूर्वागात्यवतीभ्यः । २ १ २ ३ २ २ १ २ ३ १ २ २ २ २ १ २ द्वित्वाशिरोजिह्वयारारपच्चरत्रिशत्यदान्यक्रमीत ॥८॥४ ३ र २ १ ओ२३४वा । ऊ२३४पा । वाजीवाजा २म्। सिषा२३।। ५ग र ' सारता२३४झचवा। ऊ२३४पा॥ ॥ २८ ॥ ४८ हे “वसवासक ! व्यापक? वा हे इन्द्र! तं प्रसिद्ध " "" “त्व" त्वां “क” मर्यः ‘आदधर्षति अधर्षयेत्() । हे "मघ वन्, ‘ते" त्वदर्थे यः 'धड'ॐ श्रद्धया युक्तः सन् “वाजी“ हवि- मान् यजमानो भवेत् । “पार्ये दिवि ' सौत्येऽहनि सः “वाजं") हविी क्षण मन्त्रं “सिषासति” दातुमिच्छति () ॥ ८ ॥ ४८

  • ‘‘भरद्वाज"-इति वि०-पाठः ।

४: ऋग्व दस्य ४,८,२ ६,१ ।। (1)- _‘कः तं यजमानं ३ इन्द्र ! त्वाबरो' त्वमेव वसु धर्म यम्य म त्वावसुः, व इन मित्यर्थः । आइत्ययं दधधनोत्याख्यातेन सम्बन्धयितयः। मयैः मनुष्यः इव रित्यर्थः । आदधर्षति. अभिभवति । न कथित् तमभिभवतीत्यर्थःइति पि- । (३)–शजः-राति अवगमसु दिक्षायम् पदम् ( नि• ९,७) । (*)-‘आज घन' सोमयागं करोतीत्यर्थः इति बि०।