पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५०३, ५,८] छन्दशार्चिक । ५७५ २ १९र २र २ १ २ ३ २ ३ र २र श्रद्वाहित मघवान्पार्येदिविवाजीवाजशसिषासति ॥८॥१८ १ I कस्तमिन्द्रा। त्वा२वास २उ। आमत्यदधर्षे २ र १ १ २ १र ताइ । श्रद्धा दाइते २ । माघघन्छ। रियाइदा१इवी- ५ ३ र २२ १ १ २। वाजावाजा । सिषा२३ २म्। सारता२३४औद्यो व। ऊ३२३४पा ॥ २८ ॥ ५ ४ ५ र II कस्तमिन्द्रत्वा। .वसाऊ श्र२३४। मछुद्ध। १ २ १र ९ र १ ४ ॥ पता । श्रद्धालुइते२। माघवपा। रियाइ । दावी

  • “श्रद्धादत्ते’-इति च ऋग्वेदीयः पाठः।

४८ ऊत्तरार्चिकस्य ८,२,८,१ = ऋग्वेदस्य ५, ३,१८,४= ऊ१५, १८ ! I,II वृहत: कौमुदस्य सामनी दे ।