पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७४ सामवेदसंहिता। [३प्र०२, ४,८ चयार्थको वसिष्ठऋषिः । १र २ र ३ १र २र कस्तमिन्द्रत्वावसुधामयेदधर्षति । १र १ ऽर र र २ र १ २ १ एं र भीः। च। औछ३४छ। सिमारपुरूनृते त्र। सियानवेर। च । ओइ२३४खा। असाइप्राशाः । छ। ओडोरस्’च। धारd२३४ओचवा। ब३ २र र र ४शे ॥ २७ ॥ ४७ स्यानुदात्तस्य स्वरितत्वम्। एवं भूतैः “तृभिः’ स्तोटभिस्व' ‘इ- यसे’’ स्ख-ख-कार्याचाहूयसे ("हसिम श्रेष्ठे इसिमइति वै श्रेष्ठ मा चक्षत्-इति” वाजसनेयकम्) यद्यप्येवं बाहुभिराहूयसे तथापि "आनवे" अनुनामराजा() तस्य पुत्रे राजभं “पुरु” बहुलं "कृधूतः"तृभिस्तदीयैः स्तोत्रभिः प्रेरितः "प्रसि” भवसि । रातो हितकरणे त्वां स्तोतारः प्रेरयन्तीत्यर्थः ( धूप्रेरणे। अस्मात्कर्मणि निष्ठा । ठतीया कर्मणीति पूर्वपदप्रकृतिस्खरत्वम् । प्रपि ३ "प्रशई ?’ प्रकर्षेण शर्धयितरभिभवितरिन्द्र! “तवंग" एतसने च राजनि “तृपूत' तृभि: प्रेरितो भवसि ॥ ७ ॥ ३७ ।

  • “वावर्”-इति ऋग्वे पाठः।

|५ ।


--


(-' ति भबुधगम उगवंशं पदम् (जि९ ३,३)।