पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प ० ३,५,७] छन्दशार्चिकः । ५७३ अथ मन्नम । देवातिथिपि । १ २ २ ९३ ३ २ क ३ र ३ २ ३ १ २ यदिद्रप्रागपागुदङ्न्यग्वाइयसेनृभिः।। १ २ २ १ र २ ३ २ ३ १ २ १९ २ सिमापुरूनृपूनछस्यनवेसिप्रशीऊबंशे ॥ ७॥ ४७ ४ ५ ५ र र ९ १र I यदिट्रप्रागपाक। उदक । न्यग्वादयसनृभा२इः। र र २ १ १ ५ ५ सिमापुर्नृपूतोत्र। सियानवाइआमौ २प्राश २। । धतोबारबो२३४बा । वqशोर्डहाइ ॥ २६ ॥ १ २र र TI यदिंद्रप्रागपागुदागे। नायवा३ । यसड्न् हे ‘इन्द्र"! “घ” यदि "प्राक” प्राच्यां दिशि वत्तमानः (सप्तम्यन्ताद्दिक्शब्दाद्विहितस्य अस्तातेरजेलुगिति लुक् । यदि वा “अपक ” प्रतीच्यां दिशि वर्त्तमानैः यदि वा “उदछु" उदीयां दिशि वर्तमानैः । यद्वा ‘न्यक्’ नीच्यां दिशि अधस्ताद्भर्तमानैः (न्यधीचेति नेः प्रकृतिस्वरत्वम्। उदात्त स्वरितयर्थ णइति पर t • • ४७ उत्तरार्चि कस्य ५,११३१= ऋग्वे श ५,७,३०१ == ऊहे ४.२,१ ५ । I,II नैपातिथे हे ।