पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५७२ सामवेदसंहिता [३प्र० २,४,६ १ २ ३ २ ३ २ १ २ २ २ २ १ २ ३ १ २ नत्वावजुि 'त्सवस्रसूर्याअनुनजातमष्ठरोदसी ॥ ३४६ २ १र ४ ५ र २ १ र २ । यद्यावा२३इन्द्रतेशताम्। शतंभूमीरुतस्यू २ः। न र र ९ २ त्ववत्सिद्दस्स्रक्ष्र्याउनू २। नाजा तामार२ । ट्रो २३४वा। दा५सेवदाइ ॥ २५ ॥ ४६ . 4, 3 ८ त' तव प्रतिमानार्थ ‘य" यदि ‘द्यावः वलोका' शत मङख्याकाः स्युः तथापि नाश्रुवन्ति(') "उत” अपिच “भूमी’ भूम्यः तव मूर्तृि-प्रतिविम्बाय शतं स्युः तथापि नाश्रवन्ति । हे ‘वचिन् ‘त्वा त्वां ‘सहस्रम् अग णिता अपि सूर्याः नानुभवन्ति न प्रकाशयन्तीत्यर्थः (न तत्र सूर्या भातीति श्रुतेः) किं बहुना “जातम्” पूर्वमुत्यत्र किञ्चिदनु ‘न अष्ट"() नाशं ते तथा ‘रोदसी" यावापृथिव्यौ" नाश्नवाते त्वं सर्वेभ्योऽतिरिच्यतइत्यर्थः (“ज्यायान् पृथिव्या ज्यायानन्तरिचा जयान्दियोज्यायाने श्लोकेभ्यः”-इति श्रुतेः ॥ ६ ॥ ४६ ४६ उत्तरार्चिकस्य २,२,११,१ ऋग्वेदस्य ६, ५,८,५ आरण्यके प्र९,१-२-३–६-५-३-७--८ == ऊहे द्वावि० १८ = प्र०७-प०१८-५० झि०१-१४ I वैरूपम् +; -धातुपदमेव यास्यमानायेति पदं नेति पदय म नथानीथीथते ना. वतीति (२). ‘ट', ‘घट',६१४ ‘था 8ः' इति पदचतुष्टयमेव निघणें निकर्मठ पञ्चममिति पाठभेदेन पठते (३,१८) खरब विवरणे 'श' न याप्त वन्यतम