पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,५५७६ ] छन्द आर्थिकः । ५७१ अथ षती। पुरुहन्मा ऋषिः । १र २र ३ २ ९ १ र २र २ २ यद्यावद्रतेशतशतभमोरुतस्थुः । भवति । “गोमानि’ बोभिर्गोभिर्युतएव स भवति न कदा चिदेतैर्युज्यतइत्यर्थः । अपिच “खात्रभाजा” (खात्रमिति धन नाम') (९) आत्रम् अतनोयं शीघ्र प्राप्तव्यं शोभनं धनं सभजता ईदृग्धन संयुते न “‘वयसा” (अत्रनामैतत्()। अनेन सदा सर्वदा "सचते’ समवैति सङ्गच्छते । अत एव "चन्द्रं सर्वेषामाहाकैः) स्तोत्रे पुं द्युक्तः सन् “सभ" जनसं सदम् , 9D “उपयाति’ उपगच्छति ॥ ५॥ ४५ P = - - - - - - - - (९)-श्च गभति निधौ धम-नामसु षष्ठ पदम (,१०)। 'ख़ानत-इति मनि कर्मसु च पठते (३,२४) । ‘थानमिति चिप्रगाम । क्षिप्र' यत सभजते सत खवभाक्तेन बाबभाज, विप्र प्रभातेत्यर्थः इति वि। । रतष वयसंत्यक्ष विशेष णम् । (२}="t’-इति क्षिप्रनामसु पञ्चरम् (नि•२१५ ।। (९)-निघग्घे घस्रनामसु 'वयः, ‘डत', ‘सुतम्' इति पदवीं पाठभेदेन सप्तमम् पदम् (२,०) ! (४)-'ददतेः कानि कर्मणचन्दनमित्यत्र भवति । चारुद्रमति, षिरं मति, चणव । एव म । चायमर्पिषीनस्य-इति (नै० २०११,५ )