पृष्ठम्:सामवेदसंहिता भागः १.pdf/५८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

। २५० ३,५.१०] छन्दअलिकः ।

३ १ ३ १ २ ३ १ २ ३ १ २ अशन्तमशन्तमाभिरभिष्टिभिरास्वापेखापिभिः॥ १० ॥५० ॥ इति चतुर्थी दशति ॥ ८ ५ २ २ ५ २ - ५ ५ ५ ५ । ।। इन्द्रन दोयणदि। द्वादु । मितमे। धा । भिक्षुति ३ भाइः । आशन्तमशन्तमा २भाइः । आभिष्टिभिः । श्रा खा २पाइखा२३ । झ३ । पिभिरो२३४५इ । डा ॥ ३२ ॥५० सुखतमाभि: “अभिष्टिभिः” प्राप्तिभिः अभिमताभिर्वा आग छेति शेषः (उपमयते थेग्यक्रियाध्याहा.) तथा हे "स्वपे अस्माकं बन्धु भूत-सुखस्य आपयितव । “स्वापिभिः” बन्धुभूताभिः मुखस्य प्रापयित्रिभिः “अभिष्टिभिः आगच्छेति शेषः ॥ १० ॥५० इति मायणार्थं विरचिते भावं म।भवेदर्थप्रकाशे यथा। नतौथाध्यायस्य पश्चभ ” स्वदः ॥ ५ ॥ ५९ ऋग्वेदस्य. ६,४,२ ३,१ ॥ (२)- आभिमञ्चन रथमं यासु दततना अभिष्टयः इष्टय फ्यर्थ , तभि नर्भि नभनभि नथ मुम्पादयितु मिन्यर्थः इति वि०