पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६८ सामवेदसंहिता । [३प्र० २,४,४ अथ चतुथ । जमदग्निषिः ३ १ २ ३ १ २ बण्मचर्भूमिसूर्यबडादित्वमशेश्असि । ३ १ २ २ १ २ ३ १ २ २ ३ १ २ २ १ २ मचतेप्ततोमचिमापनिष्टममहादेवमझअसि॥४॥४ ५ २ ४ ५र १ २ I बण्मयाऽ३ऽसिसूर्यो। बाडादित्य। महाश- ३ ४र ३ र ४ ३ ४ ॥ १सा२३४ । मदस्तेमतोमहिमापनि। थामा। मः २ १ हृदा२३द्वा३ । मद्र३४वा। अ५सोऽवइ ॥२२॥88 (प्रत्र शोनकः -‘बण्महमिति दृ दर्कमुपतिर्यदृचौ जपन् । वदत्रप्यकृतां बाणेनार्जुनेन स लिप्यते”-इति) हे “सूर्य’! (ग्निर-

  • ‘‘अद्ध’-इति च ऋग्वे दीयः पाठः।।

४४ उत्तराच्चि कस्य ८,१,८,१ = ऋग्वे ट्रस्य ६,७,८,१ = आरण्यके वि०१२ = ऊहे एक ० हू ० ५ – त्वया ० दृ०६ = ऊ वि० १ ४ । I सट्थ्सम । (स - "सूर्यः समें बी मुबते ई सीध बी' ति नि ३०१२,११- 'मष्ठ ईरयिता गभथिता एषा मुर्घः' इति वि० ।।