पृष्ठम्:सामवेदसंहिता भागः १.pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,५,३] छन्दआई कः । ५ ६ ७ ५ र स्यानाम । द्रप्सःपुराभेत्ताशश्वता२३इनम । आ२३ २ १ ऽर ५ २ इन्द्राः। मुनर। नोर३४वा। सा२३४खा ॥ २१ ॥ ४३ हे "वास्तोष्यते*() टहपत ! ‘यूष" टहधारभतस्तम्भः "भुवा”() स्थिरा भत्रतु । ‘‘सस्यानां " सोमाह्मणां सोम सम्पादि नां वास्माकम् “असत्त्रम्"() अंसत्राणं अंसोपलक्षितस्य वरस्रस्य शरोरस्य नायकं बलं भवतु । अपिच । ‘द्रप्सः" द्रवणशीलः समः तदन् अप्रादित्वादच् प्रत्यय' ] "शततोन() बहूनां “पुराम्’ असर पुराणां ‘भे त्त’ विदारयिंता एव- म्भूतः "इन्द्रः " 'मुनीनाम् ” ऋषोणामम्माकं "सख " मित्रभूतो । भवतु ॥ ३ ॥ ४३ (९)-चञ्चयति , वीभते नितमकर्म ण नस्य पता व यशयित व' ति नि•२०१०,११।। (२)-भ ,वा ५ण' लुप्तोपममेतत् दयम् । अ था। स्य या देव यथा स्टचू अ , ॥ स्थूण त्रयभूता न इत् त्वमापन इत्यर्थः-इति वि• ।। (२)--'बंस नम्' एतदपि नोपमम् । भयमिव मनं धनुः कथचं था। ५षा म,॥ जेतुं पालयितुं वा तद्वत् व ' जेत पालयिता । त्यर्थः’रति वि०।। ()-"यशोदिथ अच् (,२,३७'इति या । ()-'मच' इति निषण्यै अछामम् प्रथमम् पदम् (,) ।