पृष्ठम्:सामवेदसंहिता भागः १.pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५६६ सामवेदसंहिता । [३० २,४,३ अथ ततया। इरिमिठ छुभिः। १ २ ३ १ र २र ३ १ २ वास्तोष्यते ध्रुवास्थणाऽसत्रसम्यानाम् । ३ २ ३ २ ३ १र २. ३ २ २ १ २ २ १ २ द्रपुरभेत्ताशश्वनीनामिन्द्रोमुनीनाश्सखा॥ ३ ॥४३ ५ र र २ १ I वास्तोष्यताइ । धुवा। स्थूणऑ२४वा। अश् १ र १ ऽर २ र र र सत्रप्सोन्यानाम । द्रप्सः पुराम्भेत्ताशश्वना२३इनाम्। ओरछइन्द्राः। मुनौ२। ना३१३ सा२३४ १ र और खा ॥ ३० ॥ ३र ४र ५ र र १र २ ५ र 1 वास्तोष्यध्रुवा । स्थूणा३ । आर३४। सत्रथुस। . “इरिमिरि’-इति वि०-पाठः।

  • “भेत्तापुर'-इति व्यतिक्रमेण पाठ ऋग्वे दीयः ।

४३ ऋग्वेदस्य ६,१,२४३ । I,II कावषे दे।