पृष्ठम्:सामवेदसंहिता भागः १.pdf/५६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,५,२] छन्दशार्चिकः । ५६५ १ २ ३ २ उ २ १ २ ३ २ २ २ ७ ३ १२ २ र मघव च्छग्धितवन्नऊतये विद्विषोबिर्दृधोजहि ॥२॥४२ ५ ५ ४र ५ १ र र I यतश्चा३इन्द्राभयामथाइ। ततोनोअभयारही। २ १ र मघवं वर्धितवतन्नकता२३याइ । विहाइपो२३वो । मा बेंजदि। इडा२:भा३४३ । ओर३४५इ । डा ॥१८४२ / हे 'इन्ट्र” !'यत:’ हिंसकात् “भयामहे वयं ‘ततः ” “नः” अस्मभ्यम् "अभय” ‘वधि ” कुरु । हे “मघवन्’’! ‘शग्धि"() शतं भवसि ‘‘न:" अस्मभ्यमभयं कर्तुं । ‘'तव" ‘ऊतये”’ र णय “विजहि' “द्दिष" प्रमदो ष्ट्रन् ।‘मृधः” असमबिंसकान्( ?) ‘बि’ जहि(२) ॥ २ ॥ ४२ -


---


--

  • ‘ऊतिभिः"-इति ऋग्वेदीयः पाठः । उत्तराच्चिकभाये

सायण्-सभतश्च । ४२ उत्तरार्चिकस्य ५,२,१५, १ = ऋग्व दस्य ६,१,२४,४ = ऊहे प० डि०१९ ।। । इन्द्रस्य ; अभयङ्करम् । (९)--शषि याचमने नव खभूतं तत उभयम्' इति विश्व ‘शन धि'-इति निधणे याच् आकर्मसु पञ्चमं पदम् (.२८।। (९)--मध नि भइ स-नाभ ( नि०२.,९; ' भधं करोति, ‘भन करोति". न शिशु, मधथति पर्याप्त किषि कपं भयम् । (३):-वयुपसर्गयतेऽन्याश्चाभ्यामः ।