पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५० ३,४,२] छब्दआर्चिकः । ५४७ २ २ २ २ १ २ २३४न् । अता३४ स्वागाइ। भाइर्युगदि। झाके१ शिभा२ःतुता२३। वाश्रमसृ४औौघेवा। विवा श्री र १ र १ २ १ १ १ १ २सति२३४५ ॥ २ ॥ २२ हे "श’ शबु-हनन-समयेंन्द्र ! ‘य’ यदा “परावति' विप्रकृष्ट दूरे यू लोक-देशे ‘‘असि' विद्यसे । हे "वृत्रहन् ” वृत्त " स्थ हृतरिन्द्र ! ‘यद” यदि वा “अर्वावति” अर्वाचने तस्माद धस्तात् स्थिते तपे चया समीपे देशेऽन्तरिक्षे भवसि तस्मादपि । ‘अतः” अम्मा झ् लोकाद्द हे ‘इन्द्र! 'युग"(') (गम्य, सg, गतौ । किमि गमः का’ विति अनुनासिक-लोपः । तुक । ‘सुपां सुलगिति" भिसो लक् । दालोकं प्रति गच्छद्भिः स्वभासा- सर्वतगच्छद्भिः ‘‘केशिभिः" केशवद्भिः करिभिरिवम्यिताभिः छ । ८. A , ‘‘गीर्भिः" ‘व" बां “सुतवान्’ अभिषुत-सीमवान् यजमान: ‘आविवासति' आत्मीयं यज्ञ' प्रति आगमयति । त्वमेते: स्तोवैः परिचरति वा २) ॥ २ ॥ ३२



- (९)-'प सत् क्षिप्रम्' इति वि० । 'घ,गत्' ति निघणे विप्रगमित वयोर्वि . शतितमं पदम् (९, १४ ॥ (२)--‘भवभ्रममेव परोधपे च प्रतिनिर्दिशति । भगमायम्य परि चरतीयर्थः -इति (वॐ !