पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५४६ सामवेदसंहिता । [३ प्र० .३,२ अथ द्वितीया । भऋषिः । २ ३ १ २ ३ २ ३ १ २ ३ १ २ यच्छकासिपरावतियदर्वावतिवृत्रहन्। अतस्त्वा २ २ २ १ २ १ २ गीर्भिद्यगदिन्द्रकेशिभिसुतावाश्राविवासति॥२॥ ३२ ५ २ ४ ४ र ५ १ २ १ २ I ओम् । यच्छ३सीपरावती। यादव । तिवार्ता १२ १र र १झारं, । थाअता३ः। औऔौश्चोश्वा। त्वागीर्भिशृग- र र दिन्द्राकेशिभि२ः। सुतार२३। वा७२ञ्ज३४औदो- १ र १ ३ ११ १ १ वा। ए३ । विवा२सतर३४५ ॥ १ ॥ ४ ५ ४ ५ र ४ ५ ४ I यच्छकामिपरावतियदोचाइ। बवानाइवृत्रज्ञ ३२ ऋग्वेदस्य ६,६,३ ३,४ = अरण्यके हृ० १-२ क्षति हो। III बोते, ईंगते वा ।