पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,४,१] छन्दआर्चिकः। २ १ २ २ २ क २१ २ १ २ ३ ९ ३ १ २ वृषातुराश्ट्रविषेपरावतिवृषेश्रर्वावतिश्रुतः॥ १॥ ३१ ५ ४ ५ ५ बषजतिनीविता I सत्यमित्यावृ। षा५इदसा5 । १ र २ । वृषाङ्ग्रा.खा २इ । परावताइ। वृष२३ व। वताइश्र२३ता३४३:। । ॥ ३१ * ओ२३४५इडा ॥३३ ८. इत्य‘ हे उग्र "उहून्द्र ! त्वं “सन्यम्" “" इत्थ “वृषेत्’ कामानां वर्षकएवासि । “दृषजूतिः५(?) वृषभिः से कृभिः सम-रसस्य सहृभिश्चह्न त ‘‘न:" अस्मन् “अविता ' रक्षित ‘परावति' भवसि । “वृषाहि ’ से चकएन “‘श्रु गिवषे’’ यूयसे । ‘ दूरेऽपि() ‘ऋषेव" कामानां से चक एवासि । “अर्वावति’’ अशुश्रत समोपेऽपि “वृषr” मे चक एव ‘‘श्रुत ' ॥ “अविता”-पाठौ ॥ १ ॥ ३१ ‘इति च ’ “अवृतः , ३१ ऋग्वेदस्य ६,३,४,६ = आरण्यवे च ०fझ०१८। I इन्द्रस्य ; तृयकम। (१)-‘यजतिः-तृतिसर्ग ; (जति नीत्यर्थः यथेष्टषस्यैव गमनं यय भी ५५जतिः। इति वि० ।। (२)-निघण्यै 'परावतेति नामसु पञ्चमं पदम् ।। ३,२९॥ ।। इति ग्रामे गेय-गानि षष्ठस्यार्धपप्राठकः ॥ ६८क,