पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सामवेदसंहिता । [३प्र० २,३,३ ५ ४८ यथ ततीया । वत्सऋषिः * । २ १ २ ३ र २ ३ १ २ ३ २ ३ १र २र अभिवोवीरमन्धसोमदेषुगायगिराम द्वाविचेतसम्। ३ २ ३ १ २ ३ २ २ २ २ १ २ । इन्द्रनामभूत्यशाकिनंवचोयथा ॥ ३ ॥ ३३ ५ ४ ५ र र ५ ५ ५ J अभिचोवीरमन्धसाः । मदेणू३गाया २। गिरा ९ १ २, ३ माहा३। वोचता२३४साम् । इन्द्रनामा । भूयशा ५ र र २ र १ ३ ११ १ १ काइ। नार३४ श्रद्दबा। वचाउप२३४५॥ २ ॥ २३ इयं पिपोलिकमध्या() वृहतौति बटुचाः आद्यन्तौ पादौ त्रयोदशाक्षरो, मध्यमोऽष्ठाक्षर इति त्रिपद। [हे उद्भत्त्रादयः ! “धः ’ यूयम् (अथवा हे यजमानाः वो युवाक*हिताय" "प्रन्धसः"

=

- - - -

  • ‘वसुर्नाम ऋषिः' इति वि० ।

३३ ऋव दस्य ६,४,३,४ । I कात्तयशं, कात्तवशं वा । (२)-'पिपलिकसध्येत्यपसिकम्, पिपीलिका पेलते प्रीतिकर्भ ण -इति यःस्खः ३० १, १९ ।