पृष्ठम्:सामवेदसंहिता भागः १.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५२
सामवेदसंहिता

यजेत'इत्यस्य सन्निधौ धूयते () –‘एतस्यैव रेवतीषु वारवन्ती (१)- यमग्निष्टोम साम कृत्वा पशु-कामवेतेन यजेत-इति । अस्या- यमंथेः - अग्निष्टोमस्य विकृति-रूपः कश्चिदेकाहोऽग्निष्टन्नामवाः, स च पुष्ट स्तोत्रं त्रिवृत्स्तोमयुक्ततया विद्वदित्युच्यते, अग्निष्टे मेक्यादीनां सप्तानां समसंस्थानां () मध्यऽग्निष्टे (म-संस्थारूप- त्वादग्निटेमइत्यच्युयते । प्रकृतौ तृतीयसवने आर्भव-पवमान स्योपरि “यज्ञायज्ञयं साम गोयते, तेन च साम्ना अग्निष्टोम यागस्य समाप्यमानत्वादनिठीम सामत्युच्यते, तच्च प्रकृतौ ‘यज्ञा यज्ञावो अग्नये-इत्याद्याग्नेयोष्व (उ,१p२० 8,१२ -३छड)गीयते ; अस्मिंस्त्वग्नि पु ति ब्रह्मवर्चस कामे न वायव्यास्वनु तत् साम गात व्यम्, तच्च प्रस्ताविवेकविंश-तोमयुक्तम् ; पशुकामस्य तु ‘रेव तोर्नः सधमादे-इत्यादिषु रेवतोवृजु (उप्र ४, ११२३ छ) ‘वारवन्तीयं ' साम गायेदिति, तत्र रेवतीनामृचां वारवन्तीय- नामकेन साम्ना यः सम्बन्धः सोऽयं पशु-फलायाग्निष्टति विधीयते, एतस्यैवेति प्रतपरामर्शकेनेतच्छब्देनान्य-ध्यावत्तकेनैवकारे - चाग्निष्टतः समर्यमाणत्वात् ; यथा पूर्वाधिकरणे इन्द्रिय- फलाय प्र तेऽग्निहोत्रे दधि-गुणविहितः (५) तद्वत्, इति (१) ताण्डवस्य सप्तदश-मनमै श्र,तमेतत् परम द्वाद-श्चत्वेत्यन्त पाठोः आधिको लक्ष्यते, ततपस्या एव श्रुतेरभिप्रेतोय ब्यं न तु माथच्छतिरिति गम्यते । (२) - सप्तदष्टम ।। (२)--तथाहि-"छथ ममम स्था. अग्निष्टोमोऽत्यग्नियोमो(२) ऽथ(२) यो; अथ(४) तिराधो:५) वाजपेथा। नोर्थमः (७)"इति लट।यन मूत्रम् (५प्र०४० ।। अथ डकथयादित्व अभावेऽपि ताष्ठं तस्य पूर्व विक्षितत्वात् उक्थादीनामिति कथनं ना सङ्गसस । (४) ‘दनेन्द्रियकामथ कुहयत्" इति वाक्यऍन. ग्वदेव विषयी कन्य एक दधिकरणं रचितमस्ति । 6 = KA