पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५१
सामवेदसंहिता ।

स्तोतव्यायाः देवतायाः स्तबकैर्गुणैः संबन्ध कोर्तनं स्तोति-शंसति धात्वोर्वाच्योऽर्थ, यदि मन्त्रवाक्यानि गुण सम्बन्धाभिधानपराणि, तदा धात्वोः मुख्यार्थ-लाभात् ऋतिरनुटहीता भविष्यति ; यदा तु गुण वरेणानुस्मरणयदेवता-खरूप-प्रकाशन पराणि मन्त्र वाक्यानि स्यु, तदा धात्वोः मुख्यार्थो न स्यात्, लोके हि ‘देवदत्त चतुर्वेदाभिज्ञः-इत्युक्ते स्तुतिः प्रतीयते, तस्य वाक्यस्य गुण-हारेण देवदत्तस्वरूपपलक्षण्परत्वेन गुण-सम्बन्ध परत्वात् ; यदा तु देवः दत्त खरूपपरता ‘यश्चतुर्वेदो तमानय-इत्यादौतत्र न स्रुति प्रतीति, तस्य चतुर्वेद-सम्बध दरेण देवदत्त-ख प-परत्वेन गुण सम्बन्ध-परत्वाभावात् ; ततयाज्यैर्देवं प्रकाशयेत्, पृष्ठवं प्रकाश- येत्-इत्येवं विध्यर्थपर्यवसानाद् धात्वोर्मुख्यार्थबाध्येत; ततधातु श्रुतिमबाधितुं स्तोत्र-शस्त्रयं प्रधान-कर्मत्वमभ्युपेतव्यम् । तत्र दृष्टं प्रयोजनं नास्तीतिचेत्–ततोऽपूर्वमस्तु १९-इति (') ॥ तत्रेव द्वितीयपादे द्वादशाधिकरणे साम विशेष-प्रयुक्त कर्मा- न्तरत्वमभिहितम् - २२ "उग्निष्टतमतस्यवारवन्तीय-साम हि। रेवतीष्व नु कृत्वेति शृतं पश-फलाप्तये । रेवत्यादिगुण: कर्म पृथग्व, पूर्ववद् गुणः । रेवती-वारवन्तयसम्बन्धाख्यः पप्रः। सात्रऽत्र फल-कमभ्य सम्बन्धे वाक्भित्रता। तेनोत गुण-संयुक्तमन्यत् कर्मीयते मते ॥ त्रिहृदग्निष्टोमस्तस्य वायव्यास (ऋतु एकविंशग्निष्टोमसाम कृत्वा) ब्रह्मवर्चसकामो (१)—विष्यशिदादिवदित्याशय।