पृष्ठम्:सामवेदसंहिता भागः १.pdf/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
५०
सामवेदसंहिता

स्तोमस्य विष्टतिरेवमात्रायते– ‘पञ्चस्थे हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करोति स एकया स तिस्रभिः सतिसृभिः-इति, अत्र प्रथमावृत्तौ प्रथमायाः ऋच त्रिरम्यासः --द्वितीयावृत्तौ मध्यमायाः-- तृतीयाट्टत्ते मध्यमोत्तमयोः :- सोऽयं सप्तदश स्तोमः १) । अत्र विष्वपि वाक्येषु त्रिवृत्पञ्चदश- सप्तदश-शब्दाः -विधायकत्वेन सम्मताः, यदि बहिष्थवमानाज्य पृष्ठ-शब्दाअपि गुण-विधायकाः स्यु, तदा प्रत्युदाहरणम्, गुण इबविधानाद् वाक्यभेदः स्यात् । तस्माद् बहिष्यवमानदि शब्दाः स्तोत्रनामधेयानि, तेनमभिः कर्माण्यनूय त्रिवदादि गुणाः विधीयन्ते”-इति ॥ उक्तस्य पृष्ठद स्तोत्रस्य प्रधान-कर्मत्व द्वितीयाध्यायस्य प्रय म-पादे पञ्चमाधिकरणे निर्णीतम् _३३१८‘प्रउगं शंसतीत्यादौ गुण- तोत प्रधानता । दृष्टादेव स्मतिस्तेन गुणता स्तोत्रशस्त्रयोः । समत्थथत्व स्तौति-शंस्योर्यत्वोः योतार्य बाधनम् । तेनादृष्टमुपे त्यापि प्राधान्यं श्रुतये मतम् । ज्योतिष्टोम श्रयत--'प्रउग शंसति, 'निष्केवल्य’ शंसति’, ‘आज्यैः स्तुवते’, ‘पुतैः स्तुवते’-इति । ( प्रउग-निष्केवल्य-शब्दौ शस्त्रविशेषनामनी, आज्यपृष्ठ-शब्दौ तु व्याख्यातौ ). अप्रगीतमन्दसाध्या स्तुतिः शस्त्र , प्रगीतमन्व- साध्या स्तुतिः स्तोत्रम् । तयोः स्तुत शस्त्रथोर्गुणकर्मत्वं युक्तं ; कुतः ? तुषविमोकवह ष्ठार्थ-लाभात् (९).पष्ठमानेषु मन्त्रेषु अनु स्म रणे न देवता संस्क्रियते-इति प्राप्ते, ब्रूमः- तेषु अनुस्मरणेन . - - - - - - - - - - - - (१)-धव यद् वक्तयतत् पूर्वमेषाभिलिप्तम् । (१)--"सश्चकने फले दृढ बाद छ-फह कल्पना"इति निश्चयात् ॥