पृष्ठम्:सामवेदसंहिता भागः १.pdf/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४९
सामवेदसंहिता ।

सुतम्' (उ१५,२E)-इति चतुर्थम्- तान्येतानि प्रातःसवने गयत्र सम्म गोयमानानि चत्वाथार्थ स्तोत्राणीत्युच्यन्ते । तद्भि वचन यूयते -“ यदाजिभयुस्तदाज्यानामाज्यत्वम्' इति ( । तेष्वाज्य स्तोत्रेषु पञ्चदश नामक स्तमोभवति, तस्य स्तोमस्य विष्टतिरेवमास्म्रयते – ‘पञ्चभ्यो हिं करोति स तिसृभिः स एकया स एकया, पञ्चभ्यो हिं करति स एकया स तिसृभिः स एकया, पञ्चभ्यो हिं करोति स एकया स एकया स तिस् भिः'इति () एकं सूत त्रिरावर्त्तनयं, तत्र-प्रथमादत्त प्रथ माया ऋचस्त्रिरभ्यासः-- द्वितीयावृत्तौ मध्यमाया--त वृत्तवत्तमायाः -- सऽयं पञ्चदश-स्तमः (२) । उक्त चतुर्थः मृतेभ्यः ऊ ईमुत्तराग्रन्ये त्रोणि माध्यन्दिन पवमान सूतन्थानाय तत ऊ दु चत्वारि मुतान्या नातानि, तेषु 'श्रमित्वाग्नोनुमः (उ,१ प्र. १ सू) इत्याद्यम्'कया नश्चित्र आ भुवम् (उ, १ प्र१२स, -इति द्वितीयम्--‘तं वो दमसूतोपहम् (उ,१प्र,१३)' इति तृती यम्-- ‘तरोभिर्वोविदमम् (उ१,,१8)-इति चतुर्थम् : ए तानि क्रमण ‘रथन्तर' (ऊ ० १ प्र- १) वामदेव्य'-(ऊ ० १ प्र ५म।) ‘नधन' (उ ११ प्रमा) ‘कालेय(ज० १ प्रम) मामभिर्माध्यन्दिन भवने गयमाननि पृष्ठस्तोत्राणीत्युच्यते । स्पर्शनात् स्पृष्ठानो- त्येवं निरुक्तिद्रष्टव्या । तेषु स्तरेषु सप्तदशस्तमोभवति तस्य (७--'यदजिमयुकदाधानं भाजावम्" इति नामपाठः ।। ०.२।। (९)-त:गश्च श्राव्रणस्य चतुर्थादि खण्ड वयेq तिचोविएतयः श्यन्ते, , श्य य साचा, चय एकैकस्मिन् पर्योथे पञ्चषं भवतीति पञ्चषधिनंत्याययते। (१)--पञ्चदश स्तोमस्तु, विभूति नामकवान् श्री प्रकार, तेथयमश्च प्रकार