पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४८
सामवेदसंहिता

तयोः परिवर्तिन्येवमानयते('— तिसृभ्यो हिं करोति स पराचीभिःतिसृभ्यो हिं करोति स पराचीभिः, तिसृभ्यो हिं करोति स पराचोभिः, परिवर्तिनो निष्ठतो विष्टतिः-इति । परा लीभिः अनुक्रमेणघाताभिरित्यर्थः । कुलाथिन्येवमाम्नायते ()— तिसृभ्यो - हिं करोति । स पराचोभिः ; तिच्चभ्यो हेिं करोति या मध्यमा सा प्रथमा, या उत्तमा सा मध्यमा, या प्रथमा सत्तमा; तिसृभ्यो हिं करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी निष्ठतो विष्टति' इति । अत्र प्रथम-सूते पाठक्रम एव, द्वितीये मध्यम- त्तम प्रथमाःतृतीये तूत्तम-प्रथम-मध्यमा-इत्येवं व्यत्ययेन मन्त्रः गातव्याः। तदिदं विष्टति-चयं विकल्पितं । त्रिष्टु कुछ इदस्येदृशं स्त्रमस्वरूपमथः , न तु त्रैगुण्यमिति पूर्वपादे निर्णीतम् । उत्त- रा-ग्रन्थे बहिष्ववमानसूतेभ्यः त्रिभ्यज चत्वारि स्रक्तान्यान तानि(३)- - ‘अग्न आयाहिवोतये' (उ,१प,४स्)-इत्याय सूक्तम् ‘आनमित्रावरुण' (उ,१ प्र५,स्)-इति द्वितीयम् – 'आया- हि सुषमाहित' (उ,१प्रद, स्)-इति तृतीयम् – ‘इन्द्रावनी आगतं (१) परिवर्तेि न चावर्ति नोय र्थः, यथा प्रथमे पर्याव अनृष्टत्तेभिर्गनं तथो तरयोरपि, अछत्तिमा मात्र-पर्यवसायित्वात । ताण्-सितोय द्वितीये स्पष्टम् । (२)-कुलायोनी, पक्षिणां निगम स्थानं, तद्यथ व्यस्त-ऋणदिनिर्मितम्, रवं व्यासघृताभ्यः कुलायाःतैत्तवती कुलायिनी । अस्याः धिङनेः परिवर्तनी प्रथमः पर्ययः ; द्वितीये पर्यर्थे पराचीभिः प्रयुतस्य टचस्य या मध्यम सा प्राक् प्रयुश्च प्रथमा कार्थ; या प्रथमा स्रोतमा कार्या ; तृतीय, पर्ययो निगद मिस्रव थयावन् कार्थः । सwटं चैतत् समस्त' नाणइ द्वितीयस्य तृनोयड मभाषी । (२) - रषां विश्वरचं पूर्वंनामेव बव प्रतं यम। •