पृष्ठम्:सामवेदसंहिता भागः १.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४७
सामवेदसंहिता ।

मानमित्यथते () तत्रावस्थितानामृचां पवमानार्थत्वाद्वहिः-सम्ब- न्धाच्च, न खलिदं स्तोत्रम् इतर स्तोत्रवत् सदीनामकस्य मण्डपस्य मध्ये औदुम्बः () स्तमशाखायाः सत्रिधो प्रयं- ज्यते किन्तु सदसबहिःप्रसर्पद्भिः प्रयुज्यते, () तस्य च बहिष्पवमानस्य त्रिषुम्नामकः स्तमोभवति, तस्यच स्तमस्य विधायकं ब्राह्मण-वाक्यमेवमानायते (४) तिसृभ्यो हिं करोति । स प्रथमया तिसृभ्यो हैिं करोति स मध्यमया, तिसृभ्यो हिं करोति स उत्तमयोद्यती विश्वतो विष्टतिनिति' । अयमर्थः मुक्त-त्रय-पठितानां * नवानामृचां गानं त्रिभिः पर्यायैः कर्तव्यम् । तत्र प्रथम पथीये त्रिषु सूक्तेषु अद्यास्तिस्र ऋचः, द्वितीये पर्याय मध्यमःवृनये पर्याये चोत्तमाः; तिसृभ्यइति तृतीयार्थ पञ्चम, हिं करोति गायतोत्यर्थः । स यं यये त प्रकारोपेता गीतिम्ति वृतस्तमस्य 'विष्टुतिः ( स्तुति-प्रकारविशेषः, अस्य: पिछते. रुद्यतो नमेति, एवं परिवर्तिन-—कुलायिनीति हे विद्युती ।

  • ‘सूक्त त्रयगतानाम्' इति पाठः गौ० पुस्तके ।

• ‘तस्याः' इति पाठ गौ० पुस्तके । (१) -तदेतदभिनं न कचि गानमन्यं दयाय द्रक्ष्यते, उन्नाष्ट-प्रयोगायथाfशक अन्यं तु परिदृश्यते नियोग-मुखं न। (२) यदुश्री लक्षण दिकन्तु . मनमत नाग पंचम पथ में, १ त्रिंश भाणस्य चतुर्थ-प्रपट क° ८तीय ख हड 'प्रजापतिर्द वय घेदग्वमुच्छं यात" इत्यादिना पझवितम् । (२) तथायि नाण् षष्ठम्य मनम गगई - ‘‘बरिष्यथ मानं भर्षन्' यदि, थे अधीभ बाः वडष्यव मानार्थ मदःभकाशचवान प्रतिमपंति' इत्यादि नष्ट भयम् । तथन नवम अपने भष' त त ‘विल्यमानैः स्त धीरन" हुन । (४)--ताण्ड-द्वयप्रपाठकारभ-खण्ड-त्रये ।