पृष्ठम्:सामवेदसंहिता भागः १.pdf/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४६
सामवेदसंहिता

स्तण्डुलास्त संसृष्टं प्राजापत्यम्-इति ध्यादौनि विचित्राणि प्रदेय द्रणि घडानतानि’ (१) तदेत चित्र नामकस्य यागस्योत्पत्ति वक्यम् याग-ब्ररूप-भूतयं: दध्यादि-द्रव्य प्रजापति-देवतयोः अत्रोपदिश्यमानयात्; उत्पन्नस्य तस्य यागस्य ‘चित्रया यजेत पशुकामः-इत्येतत् फलवाक्यम् । एवं सति प्रलतार्थालभ्येत, अग्नषोमीय पश्खनुवादेन गुरुविधाने प्रकृतहानप्रयत-प्रक्तिये प्रस येथातथम्, लिङ्-प्रत्ययस्य चानुवादकत्वाङ्गीकाराम्यु, ख्यवि ध्य र्याबाध्येत । तस्माच्चित्र-पदं नामधेयम् (३) ॥ यथा चित्रा-शब्दे नामधेयत्वं तथा बहिष्पवमानशब्दे आज्य-शब्दे पृष्ठशब्दे च तत् कर्म-नामधेयत्वं योजनोयम्- एवं हि यूयते () ‘त्रिवृद्बहि पवमानम्, पचदशान्याज्यानिसप्तदशानि पृष्ठानि ; इति । अस्य वाक्य-वयस्यार्थाविवियते—सामगानामुत्तरा-ग्रन्थे ठचात्मकानि स्तान्याव्रतनि, तत्र ‘उपास्मै गायत नर'-इत्याद्य सूक्तम्, ‘दविद्यतत्या ऋचा'-इति हितोयम्, ‘पवमानस्यते कव'इति तृती यम्, ज्योतिष्टोमस्य प्रातःसवनानुष्ठाने तेषु त्रिषु सूक्तेषु गायत्त्रं साम गातव्यम् () तदिदं सूक्त-त्रय-गानसाध्य स्तोत्रं बहिष्पव - (१)नष्टे, षड् विंशे च ब्राह्मी- लायने च कल्पभूव । (२) चिया-शब्दः श्रुतिलिज़ादनेक द्य-पूरकत्वे न-ऽभिदेति यावथ क्षाम्यम्, यागस्य .फलमवधे गुण सुवर्ध च वाक्य' भियेत, तद् भयाच्च सधेयता चेति सारम् । (२)---विंशतितमे । (४)-तथाहि --षष्ठस्थ नव स-दमखण्डयोः ‘उषा गायतामर इति”- इत्यादिना धक् खयं प्रदर्षसप्तमप्रयमे ‘मे वै लोक। मायय' न्यु नेयम्" त्या दिना त व सामादिकं यथै स्थापितम् ।