पृष्ठम्:सामवेदसंहिता भागः १.pdf/४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४५
सामवेदसंहिता ।

तम्--१०“यचित्रया यजेतेति तॐ , ण नाम वा भवेत् । चित्र स्तत्व गुण रूढेरस्तीषोमीयके पशैौ । इयविध वाक्य भेदो वैशिट्य गौरवं ततः । स्यान्नाम । पृष्टाज्य-बहिष्यधमानेषु तत् तथा। चित्रया यजेत पशुकाम इत्यास्त्रयते, तत्र चित्राशब्दोन ह्नि च्छब्दवदुयौगिकः () किन्नु रूढा चित्रत्वं स्त्रवं चाभिः धत्ते, ततो न पूर्वन्यायेन नामत्वम्, तथा सति अग्नीषो मयं पशुमालभेतेति-विहित-पशु-यागमत्र यजेतेत्यनेन पदे नानद्य तस्मिन् पशो चित्रत्व-स्त्रत्व-गुणौ विधोयेते, इति प्राप्ते, बूमः- चित्रत्वं स्त्रोत्वं चेति द्वावेतो गुणौ, तयोर्विधाने वाक्यं भिद्येत, तथाचोक्तम्–‘प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधोयेरन् * बहवोऽप्ये का- यत्नतः - इति। अथ वाक्यभेद-परिहाराय गुण-हयविशिष्ट पगु द्रव्य-रूपं कारकं विधयेत, तदा गौरवं स्यात्; तमचित्र शब्दः पूर्व वत् यजि सामानधिकरण्येन यागनामधेयं भवति, चित्रत्वं न तस्य विलक्षण-द्रव्य-हारेणेपपद्यते—‘दधि मधु घृतमायोधाना

  • विधीयन्ते' इति गी० म० पुस्तकयोः पाठः । ।

(१)--उद्भिच्छब्दस्य येर्गिकत्वं नैव मम डे-नक्षण-भयाद याग नामधेयत्वम् , तथापि-“'ऽद्भिद यजेत पशुकासूः" इति वाक्यं न फलं प्रति विषमं तं प्रति च गुण विधान न युच्यते, वाक्यभेदापत्तेः; तत उद्भिदेत्य य उद्य यतेत्यर्थः कन् पर्नाथः गत्यन्तर-भत्वं स चामरनीयःतस्मात् उदुभिघ्रमकीन यागेन प' भावयेत् , तस्यायः साधुरित्ययं विचारो जैमिनिन्यस्य न्यायमाथाय प्रथमाध्याय-घर्थ पादे लौगाक्षि-प्रभृति-मीमांभ प्रवन्बंध स्फुटः ।।