पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४४
सामवेदसंहिता

धर्माः, इत्येवं साङ्गयमिति चेत्– मैवम्, नही ते पृष्ठ-स्तोत्र प्रयुक्ताः धर्माः किन्तु साम-प्रयुतः, ततः सानोर्भदात् धर्माः व्यव- तिष्ठन्ते”-इति व्यवस्थितधर्मापे ताभ्यां बृहद्रथन्तर-नामकाभ्यां सामभ्यां (९) निष्यत्र स्तोत्रस्य पृष्ठमिति वैदिकं नामधेयम् ; यथा त्रिवच्छब्दस्यार्था वेद-प्रसिद्ध छीतः तद्वत्"१८ ॥ स च त्रिवृच्छब्दः प्रथमाध्यायस्य तृतीयपादे पञ्चमाधिकरणस्यान्तिम वर्णक विचारितः --२९ल लीकिकोवाक्यगोवार्थस्त्रिहृदादेः सम- त्वतः । उभौ विध्यथैवादेकवाक्यत्वादस्त्विहन्तिमः ॥ “त्रिवृद् बहिष्यवमानम्’ ()इति श्रुतौ त्रिवच्छब्दस्य त्रैगुण्यं लोक सिदोऽर्थः वाक्यशेषादृक् त्रयात्मकेषु सूक्तेश्ववस्थितानां बहिष्यवमा नात्मकस्तोत्रनिष्यादन-क्षमाणम् ‘उपास्मै गायता नर(उ १p० १२,२ सू०) इत्यादीनाञ्चां नवकमर्थः ( ३) ; तत्र धमें निर्णय वेदस्य प्रबलत्वंषि पदपदार्थ निर्णय लोक-वेदयोः समान बलवत् त्वात् उभावथै विकल्पेन छहोतब्यौ, इतिचेत्– मैवम्, लौकिकार्धस्वीकास् पक्षे विधिवाक्ये वैगुण्यमर्थःअर्थवाद वाक्ये स्तोत्रियाणामृचां नवकम्इत्येवं विध्यर्थवादयः वैयधिबारण्या देकवाक्यत्वं न स्यात् ; अतः एकवाक्यत्वाय स्तोत्रियाणां नवक मव विधिवाक्ये नियतथै;"२९ ॥ पुष्ठ-शब्दस्य नामधेयत्व प्रथमाधाये नतुर्थपादस्य तृतीयाधिकरणेचित्रा शदवत्रिणी (१)–के च सासन ऊठ गानस्य शुभ पर्वगत-५ञ्चदश षोडशात्मके, *च चाब ‘थकरघुटन’ अपरं ‘बृहद्रथन्तरम् । (२)-ताण दैिनौय-प्रपाठकस्य चतुर्दश-ख६ । (२)-बाधशेषथाथं नैवैता। एकविंशस्योनमा भद्रनि' इति (न१.९५)।