पृष्ठम्:सामवेदसंहिता भागः १.pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समवेदसंहिता । ४ २ A ९ न्त-धर्मः (); तस्मादुभयोर्धर्माव्यवतिष्ठन्तेरति ॥ घोड़- शाधिकरणम्-- ९०°तयोर्धर्माः समुच्चेया न वा क्ररथन्तरे । द्विस्थानत्वाद् भाष्यग्रायोविरोधाद् वार्तिकेऽन्तिमः । वैशश-स्तमे ‘कणूरथन्तरं पृष्ठं भवति'-इति (२) घूयते, तत्र कर्णरथन्तराख्य साम्नः () पृष्ठस्तोत्रसाधनयोः प्रकृतयोः वहद्रथन्तरयोरुभयोः स्थाने पतित्वादुभय संबन्धि-धर्माः समुचेतव्याः ; ये तु विरुद्धः धर्माः उच्चैर्गेयं नच गयमत्यादयः त बिकन्पताम् ; समुद्र- ध्याननिमीलनादीनां विरोधाभावात्, प्रकृताविव निर्देश भेदस्यानाभावाच समुच्चयः इति भाष्यकारस्य () मतम् ; विकल्पितयोरेव द्वयोः स्थाने पतितत्वाद् विरुद्ध धर्भस्वरस्याच्च विकल्प एव युक्तो न तु समुच्चयः इति वार्तिककारस्य () मतम् ; तत्रोभयत्र तत्तन्मत-विपरीतः पूर्वपक्षः उत्रेयः”१९ ॥ सप्तदशाधिकरणम्--२८ ‘दिसामके द्वयोर्धर्मसाइयें वा व्यव- स्थिति । पृढंक्य (म् स झरोमैवं धर्माणां सामगत्वतः। ‘गोसव उभे कुर्यात्' इत्यादिना गोसवाद वहद्रथन्तर-साम-द्वय-साध्य पुष्ठस्तोत्र विहितम् । तत्र पृष्ठस्तोत्रस्यैकत्वेन धर्भव्यवस्थायाः (३) असम्भवात् बृहत्युभयधर्माः कर्त्तव्याः, रथन्तरेऽप्युभय (९)—'क्षिप्रं गेयं स्वर्गस्य लोकस्य समष्टेः" इत्यादि (ता १,२)। (२)-ताष्टादश्-प्रपठक ।य-चतुर्थखण्ड। (२)-जहानस्य चतुर्थप्रथमऋतौयामलर-खु नस्य् । (७)-(जैमिनि -मूलस्य विषे या व्याख्यातुः) वर-वामिनः । (4)-(जैमिनि-युव-न्यूनता-पूरयितुःभङमारिहर्भा ।। (१)-ऽर्बल्व-नोर्वेवादेः। .