पृष्ठम्:सामवेदसंहिता भागः १.pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४२
सामवेदसंहिता

स्थानविधानाद् वा यस्य प्रकरण प्रबलत्वाट्टचैवोपस्थानम् -इति, तन, प्रतप्रगतमन्त्र-वाचिन्या एतथेति सर्वनामश्रुतेः प्रब लतंरत्वात् । तस्मात् प्रगतयोरुपस्थानम्'२५-इति () ॥ पञ्चदशाधिकरणादिषु त्रिषु धर्म-साङ्कर्यं चिन्तितम् । पञ्च दशाधिकरम् - २१‘वहद्रथन्तरैर्धर्मः सङ्गणं वा व्यवस्थिते। पुहै- यत् स हरो धमें निर्देशादेर्यवस्थितिः । ज्योतिष्टोमे विकल्पनं पृष्ठस्तोत्रे * विहितम् ‘वहत् पृढं भवति , रथन्तरं पृष्ठं भवति' इति । तत्रभयत्र धर्माः श्रुताः–“ वहति प्रस्तूयमाने मनसा समुद् ध्यायेत् (), रथन्तरे प्रस्तयमाने समीणयेत् इत्यादयः (३, ते उभयत्र स ह्येरन्, पृष्ठ-सिद्धि-लक्षणस्य () काय स्यैकत्वात्- इति चेत्- न, निर्देश-भेदात्, साङ्गये त्ववैलक्षण्येन वहदिति रथन्तरमिति च हो निर्देशीौ नोपपद्य याताम् ; किच्चोभयधर्म-साहित्यं विरुद्धम् उर्जुनेयं बलवद्- गेयमिति वह जर्मः () – नच गय न बलवद्भवमति रथ

  • .विकल्पितं पृष्ठस्तोत्रम्’-इति गौ० सा० पुस्तकयोःपाठ ।।

( १) सञ्च नदछ ढत्रकर -‘श्चयं महीद्याउइति वि कङ्गाता गाथेत्रिधन- सितरायनूषेयतामिति । चन ‘धयं मोद्धऽ इति शेथशानस्य द्वादशप्रपाठकी. . यष्टाविंशतितम नभः प्रतीकम । (२)--तथाप, ताण्ड-सप्तम-सप्तमं --‘यद्रथन्तरं प्रति समुद्रसन्नईथोझाये" -इत्यादि । (२) -तब व रथन्तरधर्मदि यवभ्यनन्तरम “थन्तरसुझातुश्चुः प्रमथितोः प्रसूयमाने सोले "-इत्यादि. च । (४)- बीडदुश्मरी-स्पर्शन-टू पय । (१)--"लवरगेय' वन मे मा प्र प्रत्युद्यतिइत्यादि (२९, ०)