पृष्ठम्:सामवेदसंहिता भागः १.pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४१
सामवेदसंहिता ।

इति ; सोऽयं स्तोभः नोत्तरयोः (९) अतिदिश्यते, कुतः ? अगोतित्वात् ; यद्यन्यां तदुत्तरयोर्गायति-इति गोतिमाच मतिदिश्यते ; तत्र प्रथमायाऋ च वर्णाः यथा नातिदिश्यन्ते तथा स्तोभाअपि-इति प्राप्ते, बूमः-- स्वरोबी-विश्लेषोविरामः इत्येते गत्युपयोगित्वात् यशतिदिश्यन्ते तथा स्तोभाअपि गोति काल-परिच्छेदकत्वादतिदिश्यन्ते"९४-इति (१) ॥ प्रथमाधिकरण-द्वितीय वणक कचिदुत्पत्रा गानाभावश शक्षा निवारिता -- २१५९ गानस्य नियमोनोत विद्यते वळुपस्थितौ । नात्रानद्वयस्येव प्रकतत्वच्छतैरपि ॥ कचित् कर्मविशेषे यूयते ‘अयं सहस्रमानवइत्य इत्येततया हयनीयमुपतिष्ठते'-इति (६) असादृग् संहिता-ग्रन्ये (९) समाम्नाता, प्रगीता गानग्रन्थे (), ततो वने रुपस्थाने तस्यामृचि गानं न नियतं किन्तु विकल्पितम-इति प्राप्ते, ब्रूमः-- अस्त्येव नियमो गानेकुतः ? सामवेदे गानस्यैव प्रहै तत्वात्, ऋचां संहिता-पाठोऽत्र गानायैव नद्याधरमन्तरेण गातुं शक्य तं । अथोयेत -- ‘अयंमहत्रेटक् प्रतक पूवकण वाक्येनोप (१) क भवं त्यभपुणःमन्यनयोधं चोः ।। (२) तथाच :"करुवमत्येमदाम मंदिोमसदन्मः ” इत्यर्धर्च मूलकस्य. "धभ घुशः मलिनामवित शरिदृणम्इत्यई' ची मूलकस्य च मानस्योपरिष्टात् "दृढा- चिद् रजे वसु"-इत्यॐ जी मूलकस्य “ शतभयस्थनथ"-इत्यहं चमूनकस्य च. मानस्य पुरस्तात् "गैः शा"त्येवं धूयतरेव अफगान-प्रथमस्य पञ्चमे भामनि ॥ (२)सपठन्य बम -'चयं महममानवत्यति छ मा हवनयभपनिष्ठन्ते ' इति, ‘भयं ससमानानि यति कदम यति छन्दसि चि गीतंन ओरिति मिथन बता ७ङ्गातारः वय ह वनम् उपतिष्ठनं’-इति तदभधाम (४प्र.)। (७)-- द नामके पश्चम-दितोथ-तोयेथे प्रथमानन्तरम् । - (Y)--मेयाम के द्वादश -प्रथम मनसि व्यगन्तरम्'