पृष्ठम्:सामवेदसंहिता भागः १.pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
४०
सामवेदसंहिता

इकारः इत्याईभावः न कर्तव्यः () ‘अभीषुणः सखीना मविता जरिटणाम्-इत्येतस्यामुत्तरायां द्वादशाक्षरगतस्य रेफ- स्योपरितनः इकारः पूर्ववदाई-भवति () तथा सोऽयमाईभावः उत रोत्या वर्णाभिव्यञ्जकत्वादुत्तरा-गत-वर्णवशेन कत्र्तव्यः,गोत्य धत्वाभावेन योनि- क्रम तेन विनापि गीतिर्विनश्यति-इति”९९ ॥ दशमधिकरणम् --२७ ‘स्तोभानोतपदिश्यन्ते नागीतित्वेन वर्ण- वत् । स्वराद्वित् प्रदिश्यन्ते गति-कालोपयोगतः वामदेव्य सामः योनौ द्वयोरर्थयोर्मध्ये औकारद्वयेन होशब्देन हायि- शब्देन च निष्यञ्चः स्तोभः एवमाम्नातः औ२हो हाथि’ *()

==

=

== = == =---


  • अधिकरणलायाम् ‘ओहोहाथि इति पाठः ।

परं तत्र सम्यक, औकारद्वयेनेति परों ः; गान-पन्य पु च एक चौकारः प्रथम सरकः, श्वपरो द्वितीय सरकः स्यष्टम् ।

  • -

- - - - - - - - - - - - - - - - - - - - ९ ५ ५ ४ ५ .९र २ () एवच - ‘काऽ५स्त्वा । सत्यो३मा३दानाम् ”– इत्यादिकमूह-प्रथमे चतुर्धानन्तरं श्रुतमविरुद्धम् ।। () "श्र!भौ। सुणाःसा३खनम् । औ। विता जरायि ढ । णाम्" इत्यादिकं रूपं, गयते चैव मेवोह गायकैः समगः (१,५) । (२) संयाहि गेय गानस्य पञ्चम-प्रपाठकस्य पञ्चविंशतितम माभ आभईथम्, “कया निश्चित्रआभूवदूती सदाऽधः सुखा । कया शचिष्ठश्च दृत"-इति तस्य योगिभूता शक , अस्याः पूर्वाई करेत्यादिं पेई कथाशचिष्ट थे:यादि, अनयोरमरे लोभोयं शूयते, सथ यमदेय-शान-श्रवणेदोपलभ्यः, पेयपद्धर्मे च द्रष्टव्यः । -