पृष्ठम्:सामवेदसंहिता भागः १.pdf/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३९
सामवेदसंहिता ।

विंन्युत्तरा (), तस्यां योनि-न्यायेन चतुर्धाक्षरे तकारस्यो परितनं यकारमकारं च लोपयित्वा तयोः स्थभे आई-भावः कार्यः ; ‘अभीषणः’ असावपरोत्तरा (२), तस्यामपि चतुर्थाधेरे णकारस्यपरितनं सकारं लोषयित्वा तस्य स्थाने आ इ भवः कर्तव्यः (२) ; अन्यथा गीतिनाशप्रसङ्गात्--इति प्राप्ते, धूमः-- नात्र योनौ वर्णान्तरस्यागमःकिन्तर्हि ? विद्यमान एव चकारस्योपरितनः इकारः सामप्रसि दया प्रक्ति थया ऋचः सौंकारो भवति, तस्य सन्धाक्षरत्वात्, ‘आकारः पूर्वाभागः ईकारः उत्तरभागः(१, तावुभौ विश्लेषेण गीयमानौ आई भावं प्रतिपद्यते ; तथाच सामगाग्राहुः “ वधं तालव्यमाई भवति'-इति (") तथा सयुत्तरयोश्चतुर्थाधरे नास्ति तालव्य (१)- -उत्तरा-ग्रन्थम् ?प्र० १९ढ७ ९ ।। (९)- उत्तरा-ग्रन्थ य १प्र० ९९मृ° ९क् । ४र ५ (१) तयाच-"काऽ५या । नथा३इत्र २ श्राभुवात्"- -इत्यादि प्रथमायारूपम्, एतन्मात्रमिष्ठमेव । “‘काश्रुत्वा।। ३ र ४ २ ५ ५ सत्या३इमादानाम्"-इत्यादि द्वितीयाया रुपम्, –‘अ५भी ४ ५ (णा३इसाखनाम्” इत्यादि ठतोय(या रूपं च निषत्रम् भर्बत्, परं तत्रैवैष्टम्, ऊह-प्रथमस्य पञ्चम-साम-विरोधात् । (४)--स्टम तत्र व्याकरणम्य पातञ्जल-याथान महाभाय । (4)-पुष्यEत्रदो। धव दं तप्स्-पुर्वशरथोई योरेव पदार्थाः प्रथमयाः। खक भत्ययविरोधे लोप थ्द्वयोः प्रकरण-शत विरोधः। ।