पृष्ठम्:सामवेदसंहिता भागः १.pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३८
सामवेदसंहिता

वयत () तच्च पादप्रग्रथन सम्भवति, न ऋक्प्रग्रथने तु येयम् पूर्वस्य टचस्यार्था सैवोत्तरस्य टचस्येत्यन्यत्वमृचः न स्यात् ; तखंआत् पादस्य प्रग्रथनम्-इति”२२ ॥ तत्रव नवमदशमयोरधिकरणयोः अपरविंशेषे चिन्तितौ नवमाधिकरणम् - २२आइभावोयोनि-वशादुत्तरा-वशतोऽ था। गीत्यर्थत्वादादिमोऽन्योवर्णाभिव्यञ्जकत्वतः । ‘यद्- योन्यां तदुत्तरयोर्गायति’-इति धूयते, तत्र ‘कयानश्चित्र आभु वत्'-इत्यसावग्योनिः (), तस्याशुचि ‘कया'-इत्यक्षरद्वयमायो भागः‘नचित्रआभुवदित्यक्षरषट्कं द्वितीयोभागःतस्मिन् भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थाने आई भावमात्रय गतिर्निष्पादिता; ‘कस्वासत्योमदाना मित्यनन्तर्भा-

  • अधिकरण माला-पुस्तके प्रायः सर्वत्र 'आय':इत्येवं यकार

मध्यपाठ । मूले शमपन्ये कचित् तथा पावदर्शनं तद्वीजम् ; पर' ‘घकारः पूर्वभागः ईकार उपरभागःइत्यादिविरोधादुपेभ्यः सति मन्यते ; गानग्रन्ये षु बहुषु ‘बी’ इत्येव मकारान्तः पाठः परिचक्षते, चाध्ययन-सम्प्रदायच तथैव, यत्र कचिद गाने यकर मध्योऽस्ति लिखित, तच्छुतलिखनातुयाधिजडलिका प्रवाडमूलमिति ज्ञायते । ()=तथापि, आषाचतुर्च-टतीये-"सुमानं साम भवत्यन्योन्यः प्रगाथः"-ति, उ उक व बहःसु , समानमेकमेवाभीवर्ता' घसाम भवति, प्रगाथः प्रप्रथनीथस्तदात्रय स्कूचल्वन्यभ्यः प्रत्ययं नित्यं भवति"इति च तद्भाष्यम् (९)-इन्दोपन्यस्य द्विती-प्रपाठक-षष्ठ- घ्य पञ्चमी । इयम व पुनः उत्तरा-प्रन्थस्य प्रथम-प्रपाठक-- प्रथम .