पृष्ठम्:सामवेदसंहिता भागः १.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३७
सामवेदसंहिता ।

त्पत्यनुयुबानयनमिति स्थितम् इति" () ॥ चतुर्थवर्णकम् २२‘चतुःशते प्रग्रथनमृचः पादस्य वाग्रिमः । ऋचे मुख्यत्वतो नवयुगन्यत्वस्य वर्णनात् ॥ गवामयन 'ब्रह’ साम विहितम्’ — ‘अभिवत्ज्ब्रह्मसाम भवति-इति(२), तत्पुरुत्य धूयते ’) ‘चत्तु. - शतमैन्द्राबार्हताः प्रगाथाः-इति (१), चतुरुत्तर-शतसङ्ख्याकाः इन्द्रदेवताकाः दृहतीच्छन्दस्कः ऋग्धयामकाः, त्वेष्वेक-प्रगाथ गते वे ऋचौ द्वितीयप्रगाय-गतामेकामृचं च प्रग्रध्य तृचे ‘अभि वत्त'-नामक साम गातव्यम्, तथा सत्यानृतानामविततानामव तिस् णमृचां लाभात् तृचस्य मुख्यत्वं भवति, पूर्वोक्तरीत्या पाद- प्रग्रथने तु विकृतत्वादमुख्यस्तु चः स्यात् इति प्राप्ति, बूमः अन्याः * अन्या ऋचभवन्ति तदेव मामेत्युचमन्यत्वमत्र ,

  • ‘अन्याः-इत्येकएव गौ० पुस्तके ।

(१)-स्फुटमेतत् नामपञ्चमे ‘परोजिनी व चभम इति पय त्याद्युपक्रमके, तासु यवाथमिय’, ’चैतदन्भगवमित्यवे च । (९)-प्रायणीयेईनि माध्यन्दिन-सवने ब्रह्मणाच्छभिनः श्रेष्ठ स्वा निब जैकसेतत् 'तंबोदश्वमृतीषमिति यनौका-चतुर्थस्य टीवे विहितम्, तच्च ऊपरामस्य षष्ठ प्रपाठक द्वितीयायं चतुर्दशनसं मम । (९)---तत्र व चतुर्थखण्डे तद्य च तदेतत् कटव्याप्तम् ।। (४)- ९षपाठ ययन मूत्रस्य दशम प्रपाठक -ऋतौ खण्डं दृगग्रस, माण- पाठल"पचमु मामु गईतः प्रशथा अयनं"-इति, तेह्रथं नु धेनुः सत्यव्रुमुद तचे ति लक्ष्यते । 4c