पृष्ठम्:सामवेदसंहिता भागः १.pdf/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
३६
सामवेदसंहिता

कत्र्तव्य (१) । तथैकविंशस्तोमः तस्य विधायिका विद्युतिरेव माघ्रायते– ‘सप्तभ्यो हिं करोति स तिस्रभिः स तिसृभिः स एकया, सप्तभ्यो हिं करोति स एकया स तिस्मृभिः स तिसृभिः सप्तभ्यो हिं करोति स तिसृभिः स एकया स तिसृभिः-इति (९) । अयमर्थः-- प्रथमयाः इत्यास्त्रिषु पर्यायेषु त्रिवारमेक- वारं पुनस्त्रिवारमिति सप्त इहत्यः, मध्यमायाः ककुभः प्रथम- द्वितीययोः पर्याययोस्त्रिस्त्रि पाठः, अन्ये सहाय्उत्तमायाः ककुभः आदौ सकृत् , द्वितीयद्वतीययोस्त्रि , एवं चतुर्दश ककुभः। तासु ककुप्स द्वादशाक्षराने मध्यमपादाश्चतुर्दश, तेषु सप्त पादाः सप्तसु श्वहतीषु योजनीया , ततः सप्त जगत्योभवन्ति, अवशिष्टाः अष्टाक्षराः ककुभामाद्यपादाअन्यपादाश्चमिलित्वाष्टाविंशतिः, तेषु षड्भि पादैः एका जगतीत्यनेन क्रमेण चतुर्विंशतिपादेयतस्स्रो जगत्क्षोभवन्ति ; ये तु द्वादशाक्षराः सप्तपादाः पूर्वमवशिष्टाः तेषु पवमान-शेषोऽष्टाक्षरः पादोयोजनौयः, ककुभांशेष्वेष्वष्टा- चरेषु चतुर्ष पादेष चत्वार्यक्षराणि योजनीयानि, ते वे जगत्य भवतः ; तदेवं यज्ञायज्ञीयस्तोत्रे त्रयोदश जगत्यः पूर्वोक्ताः पवमानगता एकादशेति चतुर्विंशतिर्जगत्यः, चतुरक्षर-वर्जिता यत्वारोष्टाक्षरपादाः मिलित्वा कबुबेका भवति । अनेन लिहून श्यावाश्मान्धीगवं च प्रयथित -तृचे" गातव्यम्, न तु तत्र (१)~बमेव लव तद् गीतं हस्ते जर प्रथमम्ल चतुर्दम् साम । (२)-एकविंशसमये नैसर्गिनी, उपन, प्रतितिःसोंचेति चतगोविएतयः सुकि, नाद्याय विधायी. वचनमिदम् । संघीमेन ताडय द्वितीय-प्रपाठकीथ चतु ईशवषार्दि खल-चतुष्टये स्फुटम् ।