पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५३८ सामवेदसंहित । [३ प्र० २,२,८ अथाष्टम रेभऋषिः । १ २ २ १ २ २ १ २ ३ १ २ मानइन्ड्पराह्णक्भवानःसधमाद्य। १ २ ३ २३ ३ २ ३ १ २ ३ १ २ त्वन्नकत्वमिनश्चयंमानइन्परावृणक् ॥ ८ ॥ २८ ५ I मानइन्द्र । परावा३र्णक्। भवानः सधमा१दी १र २याइ । त्वन्नजतीत्वमिश्रापि३याम । मानइन्द्रपरावृ २ ५ ण३१उव२३ । ज३४पा ॥ २६ ॥ ३ ४ ५ २ १र २ ४ ५ ४ ५र ९ २ , II मानइन्द्रपरा । वृणक् । मानइन्द्रा । परावा- राहरप्रयच्छेत्यर्थः । तत्र दृष्टान्तः पिता पुत्रेभ्यो यथा लोके विद्यां धनं वा प्रयच्छति तथा नोऽस्मभ्यं शिक्ष विद्यां प्रयच्छ । हे पुरुEत! बहुभिराहतेन्द्र! यामनि सर्वैः प्राप्तव्ये अस्मिन् प्रकृते ब्रह्मणि जीवा वयं ज्योतिः पर ज्योति रशीमहि सेवेम हि ॥ ७ ॥ २७


- - - - - - - - २८ ऋग्वेदस्य ६६३७,२ । HI,II अधिगस्य, अलिंगस्य वा सामनी वै ।