पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२ प०, ३ ३,७] छन्दशार्चि कः । ५२७ ४ ५ ४ ५ ग र। इ। शाइक्षाणआ। माइन पुरूइतया । मान२३४ ५ ५ ५ ५ दाइ । वज्योनीः। अशो२३४वा। मा५वेददाइ ॥ } ॥ २५ ॥ २७ हे ‘‘इन्द्र!" "न:" अम्मभ्य "क्रत’ क वा प्रज्ञानं वा । ‘‘आभर’' आहर। अपिच । ‘यथा पिता पुत्रेभ्यः ’ धनं प्रभु- च्छति तथा “नः' अम्मभ्य "शिव" धनं देहि । हे ‘पुरु हूत !” बहुभिरसतेन्द्र ! ‘यामन" यज्ञ (') “जीब" वयं(२) "ज्योतिः " सूर्यम्(२) “'अशोमहिः प्रतिदिनं प्राप्न यामः । । यद्वा । हे इद्र! भूतानि प्रकाशयितरिन्द्र! सथाच या स्कः —‘इन्द्रइरां दृग (तोति वेरं ददातिवेगं दधतोति, वर दार्थयत इति, वेगं धारयतइति वन्दवं द्रवतिवन्दी रमत इति, वन्धे । सर्वः समें त्तदिन्द्रस्येन्द्रत्व भूतनोति व तद्यदेनं प्राय: व मिति विज्ञायत’ (१०,८)इति(*) । एवं गुण-विशिष्ट ! परमा त्मन् ! त्व क्रतु क म स्व-विषय-ज्ञानं व नः श्रम थम् आभ १)-थानि देव यन् िम यमो ज्ञः (२,-- अवा जावन्तो वयम्' इति वि० ।। (३; "योतिः ज्ञानम्-इति ब४ ।। ४.--इदं कथादित्य प्रथमः : इ८ दश ८थयमभ्ययः। इन्दते व श्रेय कर्म दर ण. । रथ तां रथिना . द्रःवय बा. दयिन। च ययन म'-इति च ने २ ३, ५,८ ६८क,