पृष्ठम्:सामवेदसंहिता भागः १.pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प ० ३, ३,८] छन्दशार्चिकः । ५२८ १ ऽ १ र २३णक्। भवानः साधमादा२३याइ। त्वन्नजती २। २१ १२ त्वमिन्ना आपियाम्। मानाऽ२३इन्द्रा। परावा२३ णो३४३ । श्रो२३४५इ । डा ॥ २७ ॥ २८ हं "इन्द्र "!"ननः " हविषां प्रद्दृन् अस्मान् ‘‘मा परावणक्' मा परित्यक्षः (वजी रौधादिकः । लडिर रूपी) तदेवाह वजन ०२ त्वं नोऽस्माकं “सधमाये’ सह मानहेमभूते यज्ञे सोम-पानाय भव । किञ्च । हे “इन्द्र! भोऽम्मान त्वमेव “जती’ ऊत्या स्था पय । यह। ऊती । व्यत्ययेन कत्र्तरि तिचा निपातितः त्वमे- वाम्माकं रक्षिता खल् । तत्र “त्वमित्" इवधारणे) त्वमेव आऽस्माकम् “'आप्यं"() ज्ञातेयं त्वमेव बन्धरित्यर्थः । अतएव मा न इन्द्रः परवृणगित गतार्थः ॥ ‘सधमाद्य"-"सधमाद्यः-इति च पाठी ॥ ८ ॥ २८ १:- घथम ज्ञातथममर्षः -इति विभ