पृष्ठम्:सामवेदसंहिता भागः १.pdf/५३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प० ३,३,४] छन्द आच्चि कः । अथ चतुथ । मेधातिथिऋषिः । २ ९ ९ ३ १ २ ३ २ २ १ २ ३ १ २ अभिवापूर्वपीतयइन्द्रस्तोमेभिरायवः । १ २ ३ २ २ १ २ २ १ २ ३ २ समीचीनासऋभवःसमस्खरन्नुद्रायुणन्तपूर्यम् ॥४२४ ४ १ ४र र ३ ४ र ५ र ९ ४र ३ ४ र ५ I अभिवापूर्वपीतये । अभिवापूर्वपतयाइ । इन्द्रः १ १ १ २ १र 5 २ स्तोमेगैरा यवा २ः। भिरायावा२३ः। ओमोवा। । य5बहावस्थिते(१) वरुणे च प्रगायत (प्रगायत ति बहुवचनं पूज़ाबॅम्) एतदेव दर्शयति "राजस" राजमानेष मित्रादिषु स्तोत्नगायत पठत । मिषादीन् बोन् राज्ञः स्तुतेति समुदाय थः ॥ ३ ॥ १३ हे "इन्द्र’! "घायवो() मनुष्याः स्तोतारः “स्तीमभि" २४ उत्तरञ्चि ' कस्य ७,.१,१ = ऋग्वे दस्य ५.७,२६२ = आरण्यके प्र० १३-१४= ऊ हे एका ० १ ६--इविं १६ ॥ I प्रजापतेः ; वषट्कारणिधनम् । (२)--वकयमिति टप-गभसु मन्नदम पदम् (नि०३,५) सदेवेद्धै नियामकम् । विवरण मते तु वरूथ्यं इति सप्तमौ द्वितीयार्ध, च कथ्य' वरयम् । (१)-थष रत सञ्जय नामसु अन्नदशम् प्रददु जि९ २, ३ ।। ६ ७क,