पृष्ठम्:सामवेदसंहिता भागः १.pdf/५३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ २ ८ सामवेदसंहिता। ३ प्र० २,२२ २ २ ! २ १ २ ३ १ २ ३ १२ २र वरूथ्ये३वरुणेछन्द्य' वचःस्तोत्रऋाजसुगायत ॥ २ ॥२३ १ १ १ २ ९१ ऋतावा१मा २उ। वा२३रू। था२३याद् । वरुणेच्छु। दाया२३५हाइ । वचोऽश्रा। स्तोत्रभ्राजसुगायत।। १ ३ २ १ २ १ २ 5 तोरक्षेत्रम्। राजसुगौ२। ३१२३४ । वा। यातो- ईद्वाझ ॥ १८ ॥२३ हे “ऋतवस"(?) यज्ञ-धन! ‘मित्रय" "सच य' से वह “छन्द्य" यज्ञग्ढह भवम्(२) अभिप्रायानुसारं वा ‘वच' ’ Iत्र "प्रगायत" प्रकर्षेण पठत । "अर्यम्णे" च प्रगायत । “वरूथ्ये"

  • वयं१'-इति ऋक्पाठ अत्रय्येव मेव वि०-सम्मतः ।

२३ ८ ग्वेदस्य ६,६, ३ ६.१ ।। (१) - शक्षित = तावमो मोक्षति पश्ये । न यन्नः, सुर बसु न था । ऋत- बचः( तय हुरेव ऋताच सुः शन्दसं दोषे त्वम् । तस्य सम्वोधनम् ऋतावभो 'इति । १९)--ऽर्दिते य :नामसु कनविंशतिम पदम् नि५ २, ५। इदं छन्दः शब्देन स्त तिरथते, नस्यां सुतौ भवसत्यर्थः। किं पुनस्तत् } वचः वचम स्लव-लक्षणम् ’ -इति धि० । अत्र मानं - इन्दतेरध ति कर्म सु पाठः ।३,१५); ‘स्लोव् नामसु छन्दः इति च (३,१६) ।