पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०३,२,५] छन्दआ िक को । ५ ११ ५ ५ ४ ॥ ४ १ २ २ I त्वमा३०शाप्रशसिषाः । दाइवा २ः। शविष्ठमा३ । । ४ ५ ९ १ र २ ९ तायाम। नत्वदन्योमघवारनार। स्तिमाGइता। आइन्द्रच। वा। औौश्चे। मिता२३४वा। वा५वेद । इ ॥ ३९ ॥ १५ . (अङ्गयभिमुखीकरणे(') “'अङ्ग" ‘शविष्ठ' ! हे बलयत्तम ! इन्द्र ! ‘देवः" खेतमनस्व "मर्य” मरण-धर्माणं त्वां स्तवसं । पुरुषं “प्रशंसिषः" सम्यगने न स्तुतमिति प्रशंस) हे "मघवन् धनवन् ‘'इन्द्र"! ‘‘त्वदन्थः" ' त्वत्तोऽन्यः कश्चित् “मर्डिता" सुरव यिता नास्ति । अतः कारणात् तुभ्य मिदं स्तुति-लवण “वच' ‘ब्रवीमि’ उधारयामि ॥ ५ ॥ १५ ,

  • ‘ता३याम्"-इति सा • पाठः । ।

-- - I गुञ्जः सामगौङ्गवं वा ।। (}--सुबोध ने सिं यावत् । ‘था क्षिप्रम् ' इति वि• (२)--प्रशस्त करोति'-इति वि• ।