पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१२ सामवेदसंहिता। [३प्र० ,१,६ अथ षष्ठ।। नृमेध-पुरुमेधादृशै(९) । १ २ २ १ २ २ १र २२ १ २ त्वमिन्द्रद्यशाअस्पृषौशवस तिस्रः। २ १ २ २१७ ३ ९ २ १ २ ३ १ २ षणrधति:*॥६॥ १६ ४ ५ ४ २ १ २ र १ र २ 1 त्वमिन्द्रा। यशाः। असाइ। औषोशवसः । १ गे पताइः। त्वंवृत्राणौ३चलसिंया। प्रतोनाए कइत्यूरू १ ३ ५ र र २। अनू२१तथा। धारणार३४ऽदीवा। धार ३४त्तः ॥ ३१ ॥ -


• “एकइदनुत्ताचर्षनधृता' इति ऋक्पाठः । । १६ उत्तरार्चिकस्य ६,२१२१ = ऋग्वेदस्य ६६ १३,५= कहे स ० डि० १८-षो०हि०७--प्रष्ट० दि ५ १४ = ज ट ० १८ ॥ I इन्द्रस्य, यशसम । (१)- पुझसेषम बर्षम् इत्येव बियररे क्षते ।