पृष्ठम्:सामवेदसंहिता भागः १.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१० सामवेदसंहिता । [ए०२,,५ अथ पञ्चमी । गौतम ऋषि । २ १र २र ३ १ २ ९ १ २ त्वमङ्ग प्रशशंसिषोदेवः शविष्ठमत्र्यम्। २ २ ३ १२ २ ३ २ ३ १ २ २ १ २ ८८. A y नत्वदन्यमघवन्नतिमर्डितेन्द्रब्रवीमिनेवचः ॥ ५ ॥ १५ • हे “इन्द्र” ! “मन्द्र:” मादयिटभिः() “मयूररोमभिः ” मयूर-रोम-सदृश-रोमयुक्तैः “हरिभिः ” अश्ख रुपेतस्त्वम् आ- याहि” यज्ञ' प्रत्यागच्छ। केचिदपि जनाः “त्वं’ स्वां “मा निये मु” मा नियच्छन्तु() । गमन-प्रतिबन्धं मा कुर्वन्तु-इत्यभिप्रायः। तत्र दृष्टान्तः--"पाशिनो न पाशिनः इव, यथ पाश-हस्ता व्याधाः पक्षि न यच्छन्ति तद्द मा नियच्छन्तु । किञ्च । “धन्वं व() यथा पान्याः धन्वं मरुदेशं शीघ्रमतिगच्छन्ति तद्वग्नमन प्रतिबन्धकारिणस्तानतीत्य() शीघ्रम् “एहि” आगच्छ ॥ ४ ॥ १४ १५ उत्तरार्चिकस्य ८,३,५,१= ऋग्वेदस्य ३,३,८,१–जहे अष्ट ० डूि ० १४ एकवि०५ ।। (९)--मद्वरैः गभरखरैःइति वि० ।। (२)--घमिरज वधार्थः (४)--धश्च व, रब शरदः उपमधुमभधाम् पदपूरणः । धष त्यथ च तृतीयायाः । लग द्रष्टव्यः : धन्य ना अमरीक्षण, अथवा धवन धेभ्या बस्न र्विजित्य तान्- इत्यादि वि• ( .-तात्ययमपसर्प । उपसर्ग पैमरेमासकाः-यत्र क्रियायाधौ कश्चिकम्पः नख विशेषमः ; यत्र भ प्रयज्यते, तत्र मसाधनां क्रियाम।r । न चात्र क्रिया या च कश्चिदः पठ्यते, चतउपमर्भ श्य क्रियां अयति नीत्यस्येशतीये ६थ गपः ।।