पृष्ठम्:सामवेदसंहिता भागः १.pdf/४८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

8 ८१ २प०३,१ ,२ ] छन्दआर्चिकः । अथ द्वितीया ।। भरद्वाज ऋषि * । । र २६ २र ३ १ २ ३ १ ग त्वामिद्धिचवामहेसातौ वाजस्यकारवः। ३ १ २ २ १ २ २ २ ३ २ उ ३ १ २ त्वांवृत्रेषिकद्रस्त्यतिन्नरस्त्वाद्वष्ठाखर्वतः ॥ २ ॥ २ ५ र १ २ J त्वामिद्धे। हवा २मद्दे । आ [ औदोवाचाउ वा३ । ऊ२४पा। सातौवाज। स्यादेकारवः । आ। अश्वाद्दउवा३ । ऊ३४पा। त्वदृत्राइघुइ । द्रसा इयलम् । । जलेराउमा। जया। ओ १ २ र २६ र र ९ १ नरस्त्वाकाष्ठा । सुआ २र्वतः। आ। औ३ओवाढउवा३ । । ज३२३४पा ॥ २८ ॥

    • ‘संयोरार्यम्-इति वि० ।।
  • “साखा"-इति ऋग्वेदीयः पाठः ।

२ उत्तरार्चिकस्य२,१,१२,१= ऋग्वेदस्य ६, ७,२७,१= आर ६ १क,