पृष्ठम्:सामवेदसंहिता भागः १.pdf/४८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८२ सामवेदसंहिता । [३प्र०१, ५,२ ४ ५. र र १ २ II त्वामिविहवामहे। सातौवाजोवा। स्पका१रा २र १ ७ १र वा२ः। त्ववृत्रइषुइन्द्रसत्। पानिनादा २:। त्वा २३ष्ठा । सुअर्वार३०३४३ः। ओ२३४५इ। डा ॥ २८ ॥ २ कारवः” स्तोतारो वयं “वाजस्य” अत्रस्य “सातौ’ सम् भर्जने निमित्तभूते सति() हे "इद'!'‘त्वामिति" त्वामेव 'हवामहे’ स्ततिभि र्द्धयामहे । हे इन्द्र ! ‘सत्पतिं सप्तां पाल- यितारं श्रेष्ठ त्वां ‘नरो' नेतारोऽन्येऽपि मनुष्याः “हाल्नेषु' आवरकेषु शत्रुषु स , ) “हवन्ते" आहयन्ति भजनार्यम् । अपि च “"अर्वतः’ अश्खस्य। १) सम्बन्धिनौषु ‘काष्ठासु” यथाऽखः क्र।न्त्व तिष्ठति तासु काष्ठास संग्रामेषु(५) युद-कामाश्च त्वामेवाश्रयन्ति अतो वयं त्वामेवा ह्याम इत्यर्थः ॥ २ ॥ २ 9 . यके प्र०२७--वि०२२ = ऊहे द०१२-१७== ऊ ऋ प्र० ५ ऋ० ६-८०हि०१-प०१६-१७ ।। 1,I । इन्द्रस्य, भारद्वाजे हे । (९) -‘, तस्मादियं निमिस मनमो' इत्यारि विभाग ( -'थस्य च भावेन भावल वणम्' इति अव अन्नमी। तच्छतेय लवणभूत् योग्यक्रियापद मथःप्तर्भव्यम् । तथा च श्येषु इमयेषु इत्यर्थः । । (९)-चर्षो-ति निघष्ये अयनामसु तु नयम् (.१९)। ‘eर्वतः = मनविन्यथ मनुर्मवे त्यादि वि - । (४)--‘काष्ठ। दे न दृष्टिला व आपउथम, तस्मादियं निक्षि स-सप्तमी ; अप्सु य मिमि-नातु । तदर्थ" वामाङ् थलोत्यर्थः । प्रथम' इत्यादि वि ।।