पृष्ठम्:सामवेदसंहिता भागः १.pdf/४८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८० सामवेदसंहिता । [३ ए०१, ५,१ २र १र शम्। ईशाना२२मो। ट्रातस्थुषः । इडा२३भा३४३ ।। २३४५ । डा ॥ २७ ॥ १ हे ‘शूर !( १) “इन्द्र !" ‘अस्य" “जगतः" जङ्गमस्य() “ईशा नम्’’ खरं “तस्थुषः” स्थावरस्य चेशानम् [ई शानपदस्या- त्तिरादरार्थी(९] “स्वी शै” सर्वदृ() ‘वा’ त्वां “अदुग्धा इव धेनव" यथा अदुग्ध( धेनवः चोर-पूर्णधस्वेन वर्तन्ते- सह सोम -पूर्ण-चमसत्वेन वत्तमान वयम्() "अभि । ननुमः” –शमभिष्टमः ॥ १ ॥ १ - -- * - - - - - - - - - - - - - - - - - - - - - - - - (१)-‘श ! विकास !-इति वि० ॥ (२)-विवरणकार -‘श्वस्य जगतः -इत्यंशस्य विशेष स्थान मकुर्वन् ‘तस्थुषः। स्गरस इति याय बर प्रक्षयं प्रदर्शनार्थ आप्तस्य चेत्यर्थः ऽन्या । (९ -वियर नये कस्यैशनपदस्य यस्येत्यायनेन भस्वभः अषर स तु पृथपूपेले आरमित्यर्थः ।। (७)- 'सः आदित्यः ममिव यः पश्यति सः शर्ट क । आदित्यमिव सर्वस्य जगतः द्रष्टारमित्यर्थःइति नि•। ‘सारादन्ये भवति ; ४ अरब, हरिशः सूको रसां स, को भासं ज्योतिषं स न भासेति व"-इति नै०२,१५ । निधण्यै दिन बाद न्यय व साधारश्नमस्र ‘सः’इति प्रथमं पदम् । (५) --'पथिर-प्रस् ता गावः पेडगाई आणत ; ताः यथा धात७ यशः संशः मना करादिभिरभिषम्पनिल ताइत तुमइत्यर्थःइति वि० ।।