पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२प०२१२,८J इन्द प्रार्चिकः । ४७३ अथrथंभ: मेधातिथि षिः । ३ १ २ ३ १ २ २ १ २ वयंघानेऽपिमसि” स्तोतारइन्द्रगिर्वणः । १ २ त्वन्नोजिन्यसोमपाः ॥ ८ ॥ ११६ ५ ५ ५ र र ५ ५ ५ २र १र 1 वयंधाते अपिस्मसाइ। स्तोतारइन्द्रगिर्वणाः। बवा २३इइ । तूवन्नोजोर । ववा२३छ। न्वमोर२३। मा ५र र १२ २ १११९ २पा२३४३वा । ए३। उपा२३४५ ॥ २३३ ॥ ११६ देवाननुसृत्य य ऋतवोऽपि(२) पिबन्वित्यर्थः । यभवत् "तव इदं स यम् अस्तृतम्’ ऋतूना मविच्छित्रं तस्मादृतुभिः पानं युक्तम्(?) ॥ ७ ॥ ११५ हे “गिर्वणः” गीभिर्वननयः “इन्द! ‘ते" तवापि“वयं घ "

  • "श्रपिष्यसि’-इति ऋग्वे दीयः पाठः। ।

११६ ऋग्वेदस्य ६,३,२,३ ॥ I अर्धसश्नम । (९)-यत् शरं सम्प्रे' षट्-हय-अक्षजम् ‘चण न' परिक्षितम् । यत्र व सुगंद बध्यः सखान पिवेत्यर्थः-ऽति वि• । ६° क,