पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४७४ सामवेदसंहिता । [३प्र० १,४,८ जय मषमो । विश्वामित्रोगाधिनभीपाद उदल वा दृषिः*।। १२ २ ३ १२ २ २ २ २ १ २ १ ३ ३ १ २ एन्द्रपृचुकायचिन्नृम्णन्तनूषुधेदिनः।। सत्राजिदुष्पैौश्स्यम् ॥ ८ ॥११७ I एक्ट्सुकासुचदे। नृणाम् । तन्धू२धाइव- ५र १ र २ १इना २। सात्राजिदु। ग्रपौ२३एसियाड। वा३ । ज३४पा ॥ २४ ॥११७ वयं खल स्तोतारः ” “स्मसि" स्त्रयः भवामः । हे 'सोमपाः ” सोमस्य पातरिन्द्र! "त्वं’ ‘नः अस्मान् "जिन्व" प्रीणयसि ॥ ८॥ ११६ है "औद्” ! "पृथु'(') सम्मृतासु ‘‘कास चित्रों का पि "नः" अशक "तनूषु अङ्ग घ"तृम्णं। ) बलम् “आ धेहि" आ .११ ११


  • 'वामदेवस्या स्यार्षम्-इति वि० ।

I अभीपादस्थ दलस्य साम । (१)-‘पृथौ सन्शयत्यशेषं रूपम्, सम्यूचने थयां योग-क्रियायां यजमाना रेमेः स वा एक , लाख पृथु यागक्रियादित्यर्थ' इति वि•।