पृष्ठम्:सामवेदसंहिता भागः १.pdf/४७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४ ७२ सामवेदसंहिता। [२प्र० १,४,७ अथ सप्तमी । मेधातिथि ’षिः। १ २ ९ १ २ ३ २ २ १ २ २ १ र २र ब्राह्मणादिन्द्रराधसः पिवासोममृतूनु ३ २ २ १ २र तबद्धसख्यमततम् ॥ ७ ॥ ११५ ५ र २ र १ २ र १ I ब्राह्मणादो। द्रराधसाः। पिवासोमा २म,। तू २ र १ ५न् । तवेदार्थसा२३ । ख्या२३३ । स्ता३४५त्र्त- ६८द् ॥ २२ ॥ ११५ प्याय" [वतेिनाप्यते अधस्तान्निपात्यत इति] वाताष्य सुदकं तस्य प्रदानाथेत्यर्थः ॥ ६ ॥ ११४ हे ‘इन्द्र” ! ‘ब्राह्मणात् " शंसिस सम्बन्धात् “राधसःधन भूतात् पात्रत्‘सोमं” “पिब”। किं कृत्वा १ ‘ऋतू रगु"() -- --- -


  • “तवेद्धिसख्य’ इति ऋविदीयः पाठः।।


-


११५ ऋग्वेदस्य १,१,२८,५ । I अर्धसग्ननम् । (९)-“दीर्घदष्टि समानपदे (८,३," गरस वर्ष साप्तमिक-डालने च (७, १,८) हमम् ।